Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1645
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

त꣢व꣣ त्य꣡दि꣢न्द्रि꣣यं꣢ बृ꣣ह꣢꣫त्तव꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । व꣡ज्र꣢ꣳ शिशाति धि꣣ष꣢णा꣣ व꣡रे꣢ण्यम् ॥१६४५॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । त्यत् । इ꣣न्द्रिय꣢म् । बृ꣣ह꣢त् । त꣡व꣢꣯ । द꣡क्ष꣢꣯म् । उ꣡त꣢ । क्र꣡तु꣢꣯म् । व꣡ज्र꣢꣯म् । शि꣣शाति । धिष꣡णा꣢ । व꣡रे꣢꣯ण्यम् ॥१६४५॥


स्वर रहित मन्त्र

तव त्यदिन्द्रियं बृहत्तव दक्षमुत क्रतुम् । वज्रꣳ शिशाति धिषणा वरेण्यम् ॥१६४५॥


स्वर रहित पद पाठ

तव । त्यत् । इन्द्रियम् । बृहत् । तव । दक्षम् । उत । क्रतुम् । वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१६४५॥

सामवेद - मन्त्र संख्या : 1645
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -
(धिषणा) हे परमात्मन्! स्तुतिवाणी९ (तव) तेरे (त्यत्) उस (बृहत्-इन्द्रियम्) महान् लिङ्ग—स्वरूप को (तव) तेरे (दक्षम्) बल को (उत) अपि—और (क्रतुम्) प्रज्ञान—प्रकृष्ट ज्ञान को या दर्शनभान को (वरेण्यं वज्रम्) वरने योग्य ओज को१ स्वात्मबल को (शिशाति) तीक्ष्ण कर देता है—विकसित कर देता है—उपासक के लिये स्राक्षात् करने योग्य बना देता है॥१॥

विशेष - ऋषिः—गोषूक्त्यश्वसूक्तिनावृषी (इन्द्रियविषयक अच्छी प्रार्थना एवं व्यापनशील मनसम्बन्धी अच्छी प्रार्थनावाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—उष्णिक्॥<br>

इस भाष्य को एडिट करें
Top