Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1752
ऋषिः - अत्रिर्भौमः
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
आ꣡ भा꣢त्य꣣ग्नि꣢रुष꣣सा꣢म꣣नी꣡क꣢मु꣣द्वि꣡प्रा꣢꣯णां देव꣣या꣡ वाचो꣢꣯ अस्थुः । अ꣣र्वा꣡ञ्चा꣢ नू꣣न꣡ꣳ र꣢थ्ये꣣ह꣡ या꣢तं पीपि꣣वा꣡ꣳस꣢मश्विना घ꣣र्म꣡मच्छ꣢꣯ ॥१७५२॥
स्वर सहित पद पाठआ꣡ । भा꣢ति । अग्निः꣣ । उ꣣ष꣡सा꣢म् । अ꣡नी꣢꣯कम् । उत् । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । देवयाः꣢ । दे꣣व । याः꣢ । वा꣡चः꣢꣯ । अ꣣स्थुः । अर्वा꣡ञ्चा꣢ । नू꣣न꣢म् । र꣣थ्या । इह꣢ । या꣣तम् । पीपिवा꣡ꣳस꣢म् । अ꣣श्विना । घर्म꣢म् । अ꣡च्छ꣢꣯ ॥१७५२॥
स्वर रहित मन्त्र
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनꣳ रथ्येह यातं पीपिवाꣳसमश्विना घर्ममच्छ ॥१७५२॥
स्वर रहित पद पाठ
आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । वि । प्राणाम् । देवयाः । देव । याः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिवाꣳसम् । अश्विना । घर्मम् । अच्छ ॥१७५२॥
सामवेद - मन्त्र संख्या : 1752
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
(उषसाम्) कामनाओं का४ (अनीकम्-अग्निः) आधार ज्ञानप्रकाश-स्वरूप परमात्मा (आ भाति) उपासक आत्मा में समन्तरूप से भासित होता है—साक्षात् होता है, जिसको (विप्राणां देवयाः-वाचः-उदस्थुः) ब्राह्मणों—ब्रह्मज्ञानियों—उपासकों की५ देव तक जाने वाली—स्तुतिवाणियाँ उसमें आश्रित होती हैं वही (अश्विना) ज्योतिःस्वरूप एवं आनन्दरसरूप परमात्मन्! तू (रथ्या) रमणीय मोक्षधाम के स्वामिन्! (नूनम्) निश्चय (अर्वाञ्चा) इधर प्रवृत्त हुआ (इह) इस जीवन में (पीपिवांसं धर्मम्) प्रवृद्ध अध्यात्मयज्ञ को (आयातम्) भलीभाँति प्राप्त हो॥१॥
विशेष - ऋषिः—अत्रिः३ (इस जन्म में तृतीयधाम मोक्ष को प्राप्त करने योग्य हो जाने वाला उपासक)॥ देवता—अश्विनौ (ज्योतिःस्वरूप परमात्मा एवं आनन्दरसरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
इस भाष्य को एडिट करें