Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1819
ऋषिः - अग्निः पावकः
देवता - अग्निः
छन्दः - सतोबृहती
स्वरः - पञ्चमः
काण्ड नाम -
5
इ꣣रज्य꣡न्न꣢ग्ने प्रथयस्व ज꣣न्तु꣡भि꣢र꣣स्मे꣡ रायो꣢꣯ अमर्त्य । स꣡ द꣢र्श꣣त꣢स्य꣣ व꣡पु꣢षो꣣ वि꣡ रा꣢जसि पृ꣣ण꣡क्षि꣢ दर्श꣣तं꣡ क्रतु꣢꣯म् ॥१८१९॥
स्वर सहित पद पाठइरज्य꣢न् । अ꣣ग्ने । प्रथयस्व । जन्तु꣡भिः꣢ । अ꣣स्मे꣡इति । रा꣡यः꣢꣯ । अ꣣र्मत्य । अ । मर्त्य । सः꣢ । द꣣र्शत꣡स्य꣢ । व꣡पु꣢꣯षः । वि । रा꣣जसि । पृण꣡क्षि꣢ । द꣡र्शत꣢म् । क्र꣡तु꣢꣯म् ॥१८१९॥
स्वर रहित मन्त्र
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् ॥१८१९॥
स्वर रहित पद पाठ
इरज्यन् । अग्ने । प्रथयस्व । जन्तुभिः । अस्मेइति । रायः । अर्मत्य । अ । मर्त्य । सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । दर्शतम् । क्रतुम् ॥१८१९॥
सामवेद - मन्त्र संख्या : 1819
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 4
Acknowledgment
पदार्थ -
(अमर्त्य-अग्ने) हे मरणधर्मरहित अग्रणेता परमात्मन्! तू (इरज्यन्) स्वामित्व करता हुआ८ (अस्य जन्तुभिः ‘जन्तुभ्यः’) हम उपासक मनुष्यों के लिये९ (रायः प्रथयस्व) धनों—अध्यात्म ऐश्वर्यों—शम-दम आदियों को प्रथित कर—प्रसारित कर (सः) वह तू (दर्शतस्य वपुषः) दर्शनीयरूप—स्वरूप—मोक्ष का (विराजसि) विशेष राजा हो रहा है (दर्शतं क्रतुं पृणक्षि) दर्शनीय कर्म—जगत्१ को सम्पृक्त करता है—हमारे से मिलाता है॥४॥
विशेष - <br>
इस भाष्य को एडिट करें