Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1829
ऋषिः - मृगः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

यु꣣ञ्जे꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दीं꣣ गा꣡ये꣢ स꣣ह꣡स्र꣢वर्तनि । गा꣣यत्रं꣡ त्रैष्टु꣢꣯भं꣣ ज꣡ग꣢त् ॥१८२९

स्वर सहित पद पाठ

यु꣣ञ्जे꣢ । वा꣡च꣢꣯म् । श꣣त꣡प꣢दीम् । श꣣त꣢ । प꣣दीम् । गा꣡ये꣢꣯ । स꣣ह꣡स्र꣢वर्तनि । स꣣ह꣡स्र꣢ । व꣣र्तनि । गायत्र꣡म् । त्रै꣡ष्टु꣢꣯भम् । त्रै । स्तु꣣भम् । ज꣡ग꣢꣯त् ॥१८२९॥


स्वर रहित मन्त्र

युञ्जे वाचꣳ शतपदीं गाये सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगत् ॥१८२९


स्वर रहित पद पाठ

युञ्जे । वाचम् । शतपदीम् । शत । पदीम् । गाये । सहस्रवर्तनि । सहस्र । वर्तनि । गायत्रम् । त्रैष्टुभम् । त्रै । स्तुभम् । जगत् ॥१८२९॥

सामवेद - मन्त्र संख्या : 1829
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 6; मन्त्र » 2
Acknowledgment

पदार्थ -
(शतपदी वाचं युञ्जे) बहुत प्राप्तव्य फल वाली स्तुतिवाणी को मैं प्रयुक्त करता हूँ (सहस्रवर्तनि गायत्रं त्रैष्टुभं जगत्-गाये) बहुत ज्ञानमार्ग वाले गायत्री सम्बन्धी त्रिष्टुभ् सम्बन्धी जगती सम्बन्धी स्तोत्र या साम को परमात्मा के लिये मैं गाता हूँ॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top