Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 185
ऋषिः - कण्वो घौरः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

य꣡ꣳ रक्ष꣢꣯न्ति꣣ प्र꣡चे꣢तसो꣣ व꣡रु꣢णो मि꣣त्रो꣡ अ꣢र्य꣣मा꣢ । न꣢ किः꣣ स꣡ द꣢भ्यते꣣ ज꣡नः꣢ ॥१८५॥

स्वर सहित पद पाठ

य꣢म् । र꣡क्ष꣢꣯न्ति । प्र꣡चे꣢꣯तसः । प्र । चे꣣तसः । व꣡रु꣢꣯णः । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । न । किः꣣ । सः꣢ । द꣣भ्यते । ज꣡नः꣢꣯ ॥१८५॥


स्वर रहित मन्त्र

यꣳ रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । न किः स दभ्यते जनः ॥१८५॥


स्वर रहित पद पाठ

यम् । रक्षन्ति । प्रचेतसः । प्र । चेतसः । वरुणः । मित्रः । मि । त्रः । अर्यमा । न । किः । सः । दभ्यते । जनः ॥१८५॥

सामवेद - मन्त्र संख्या : 185
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

पदार्थ -
(यम्) हे इन्द्र—ऐश्वर्यवन् परमात्मन्! जिस उपासक को तेरी उपासना से उसके अन्दर (वरुणः) वरणीय-शरणप्रद (मित्रः) सहायक स्नेही (अर्यमा) आनन्दप्रद स्वामी नाम से ये तेरे स्वरूप (प्रचेतसः) प्रत्यक्ष—साक्षात् हुए (रक्षन्ति) रक्षित रखते हैं, सम्भालते हैं (सः-जनः) वह उपासक जन (न किः-दभ्यते) न कभी दबाया—सताया जा सकता है।

भावार्थ - जिस उपासक के अन्तरात्मा में हे परमात्मन्! तेरे वरुण-शरणप्रद, मित्र सहायक स्नेही, अर्यमा आनन्ददाता स्वामी स्वरूप साक्षात् हो जाते हैं वे उसकी नितान्त रक्षा करते हैं वह विपरीत विघ्न या विघ्नकर्ता से दबाया सताया नहीं जा सकता है॥१॥

विशेष - ऋषिः—घौरः कण्वः (अति वक्ता मेधावी विद्वान्)॥<br>

इस भाष्य को एडिट करें
Top