Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1857
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
इ꣡न्द्र꣢स्य꣣ वृ꣢ष्णो꣣ व꣡रु꣢णस्य꣣ रा꣡ज्ञ꣢ आदि꣣त्या꣡नां꣢ म꣣रु꣢ता꣣ꣳ श꣡र्ध꣢ उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसां भुवनच्य꣣वा꣢नां꣣ घो꣡षो꣢ दे꣣वा꣢नां꣣ ज꣡य꣢ता꣣मु꣡द꣢स्थात् ॥१८५७॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯स्य । वृ꣡ष्णः꣢꣯ । व꣡रु꣢꣯णस्य । रा꣡ज्ञः꣢꣯ । आ꣣दित्या꣡ना꣢म् । आ꣣ । दित्या꣡ना꣢म् । म꣣रु꣡ता꣢म् । श꣡र्धः꣢꣯ । उ꣣ग्र꣢म् । म꣣हा꣡म꣢नसाम् । म꣣हा꣢ । म꣣नसाम् । भुवनच्यवा꣡ना꣢म् । भु꣣वन । च्यवा꣡ना꣢म् । घो꣡षः꣢꣯ । दे꣣वा꣡ना꣢म् । ज꣡य꣢꣯ताम् । उत् । अ꣣स्थात् ॥१८५७॥
स्वर रहित मन्त्र
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥१८५७॥
स्वर रहित पद पाठ
इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । आ । दित्यानाम् । मरुताम् । शर्धः । उग्रम् । महामनसाम् । महा । मनसाम् । भुवनच्यवानाम् । भुवन । च्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥१८५७॥
सामवेद - मन्त्र संख्या : 1857
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
(इन्द्रस्य) ऐश्वर्यवान्—(राज्ञः-वृष्णः) राजमान सुखवर्षक (आदित्यानाम्) अदिति—अखण्डसुखसम्मत्ति मुक्ति के स्वामी—(मरुताम्) वासनाओं को मार देनेवाले—परमात्मा का (उग्रः शर्द्धः) तीव्र प्रभावकारी बल१ है (महामनसां भुवनच्यवानां जयतां देवानाम्) महामना—महान् ज्ञानी—सर्वज्ञलोकों को गति देनेवाले, अभिमत करने, स्वाधीन रखनेवाले दीप्यमान परमात्मा का (घोषः-उदस्थात्) आशीर्वादवचन ऊपर है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें