Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1871
ऋषिः - अप्रतिरथ ऐन्द्रः पायुर्भारद्वाजो वा
देवता - संग्रामशिषः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
अ꣣न्धा꣡ अ꣢मित्रा भवताशीर्षा꣣णो꣡ऽह꣢य इव । ते꣡षां꣢ वो अ꣣ग्नि꣡नु꣢न्नाना꣣मि꣡न्द्रो꣢ हन्तु꣣ व꣡रं꣢वरम् ॥१८७१
स्वर सहित पद पाठअन्धाः꣢ । अ꣣मित्राः । अ । मित्राः । भवत । अशीर्षाणः꣢ । अ꣣ । शीर्षाणः꣢ । अ꣡ह꣢꣯यः । इ꣣व । ते꣡षा꣢꣯म् । वः꣣ । अग्नि꣡नु꣢न्नानाम् । अ꣣ग्नि꣢ । नु꣣न्नानाम् । इ꣡न्द्रः꣢꣯ । ह꣣न्तु । व꣡रं꣢꣯वरम् । व꣡र꣢꣯म् । व꣣रम् ॥१८७१॥
स्वर रहित मन्त्र
अन्धा अमित्रा भवताशीर्षाणोऽहय इव । तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥१८७१
स्वर रहित पद पाठ
अन्धाः । अमित्राः । अ । मित्राः । भवत । अशीर्षाणः । अ । शीर्षाणः । अहयः । इव । तेषाम् । वः । अग्निनुन्नानाम् । अग्नि । नुन्नानाम् । इन्द्रः । हन्तु । वरंवरम् । वरम् । वरम् ॥१८७१॥
सामवेद - मन्त्र संख्या : 1871
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 8; मन्त्र » 2
Acknowledgment
पदार्थ -
(अमित्राः) हे काम आदि शत्रुओ! तुम (अशीर्षाणः-अन्धाः-अहयः-इव भवत) छिन्न शिर वाले या फण रहित अन्धे सर्पों के समान हो जाओ (तेषां वः-अग्निनुन्नानाम्) उन तुम्हारे ज्ञानाग्नि से पछाड़े—दबाए हुओं से (इन्द्रः-वरं वरं हन्तु) परमात्मा बड़े बड़े दोष को नष्ट करे—करता है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें