Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 254
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
1
या꣡ इ꣢न्द्र꣣ भु꣢ज꣣ आ꣡भ꣢रः꣣꣬ स्व꣢꣯र्वा꣣ꣳ अ꣡सु꣢रेभ्यः । स्तो꣣ता꣢र꣣मि꣡न्म꣢घवन्नस्य वर्धय꣣ ये꣢ च꣣ त्वे꣢ वृ꣢क्त꣡ब꣢र्हिषः ॥२५४॥
स्वर सहित पद पाठयाः꣢ । इ꣣न्द्र । भु꣡जः꣢ । आ꣡भ꣢꣯रः । आ꣣ । अ꣡भरः꣢꣯ । स्व꣢꣯र्वान् । अ꣡सु꣢꣯रेभ्यः । अ । सु꣣रेभ्यः । स्तोता꣡र꣢म् । इत् । म꣣घवन् । अस्य । वर्धय । ये꣢ । च꣣ । त्वे꣡इति꣢ । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । ॥२५४॥
स्वर रहित मन्त्र
या इन्द्र भुज आभरः स्वर्वाꣳ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२५४॥
स्वर रहित पद पाठ
याः । इन्द्र । भुजः । आभरः । आ । अभरः । स्वर्वान् । असुरेभ्यः । अ । सुरेभ्यः । स्तोतारम् । इत् । मघवन् । अस्य । वर्धय । ये । च । त्वेइति । वृक्तबर्हिषः । वृक्त । बर्हिषः । ॥२५४॥
सामवेद - मन्त्र संख्या : 254
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment
पदार्थ -
(इन्द्र) हे परमात्मन्! तू (स्वर्वान्) हमारे लिये विशेष सुख वाला—सुख देने वाला होता हुआ (असुरेभ्यः) ‘असुरान् अतिरिच्य ल्यब्लोपे पञ्चम्युप-संख्यानम्’ मानवता से अस्त व्यस्त हुये जनों को अतिरिक्त कर—छोड़कर वञ्चित कर (याः-भुजः-आभरः) जो भोगने वाली सामग्री ‘भुज् धातोः क्विप् कर्मणि’ समन्तरूप से तू धारण कर रहा है (अस्य) ‘आभिः’ ‘विभक्तिवचनव्यत्ययः’ इन भोगसामग्रियों से (मघवन्) धनवन् परमात्मन्! (स्तोतारम्-इत्) ‘स्तोतर्निं्-वचनव्यत्ययः’ अवश्य स्तोताओं को (वर्धय) बढ़ा (च) और (ये) जो (त्वे) ‘त्वे-एके’ कोई (वृक्तबर्हिषः) प्रवृक्त प्रकट किया ज्ञान अग्नि जिन्होंने “बर्हिः—अग्निः” [निरु॰ ८.९] ऐसे असुरविरोधी देववृत्ति वाले हैं।
भावार्थ - हे परमात्मन्! तू असुरों को वञ्चित कर ले जो प्रशस्त भोग सामग्रियाँ धारण करता है उनके विपरीत ज्ञानाग्नि प्रदीप्त करने वाले स्तोता जन हैं उनको उनसे प्रवृद्ध करता है॥२॥
टिप्पणी -
[*21. “रेभः स्तोतृनाम” [निघं॰ ३.१६]।]
विशेष - ऋषिः—रेभः काश्यपः (कश्यप-मन निरोध में कुशल स्तोता*21)॥<br>
इस भाष्य को एडिट करें