Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 258
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
3
बृ꣣ह꣡दिन्द्रा꣢꣯य गायत꣣ म꣡रु꣢तो वृत्र꣣ह꣡न्त꣢मम् । ये꣢न꣣ ज्यो꣢ति꣣र꣡ज꣢नयन्नृता꣣वृ꣡धो꣢ दे꣣वं꣢ दे꣣वा꣢य꣣ जा꣡गृ꣢वि ॥२५८॥
स्वर सहित पद पाठबृ꣣ह꣢त् । इ꣡न्द्रा꣢꣯य । गा꣣यत । म꣡रु꣢꣯तः । वृ꣣त्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । ये꣡न꣢꣯ । ज्यो꣡तिः꣢꣯ । अ꣡ज꣢꣯नयन् । ऋ꣣तावृ꣡धः꣢ । ऋ꣣त । वृ꣡धः꣢꣯ । दे꣣व꣢म् । दे꣣वा꣡य꣢ । जा꣡गृ꣢꣯वि ॥२५८॥
स्वर रहित मन्त्र
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥२५८॥
स्वर रहित पद पाठ
बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहन्तमम् । वृत्र । हन्तमम् । येन । ज्योतिः । अजनयन् । ऋतावृधः । ऋत । वृधः । देवम् । देवाय । जागृवि ॥२५८॥
सामवेद - मन्त्र संख्या : 258
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment
पदार्थ -
(मरुतः) अध्यात्म यज्ञ के याजक उपासक जनो! (वृत्रहन्तमं देवाय-इन्द्राय) वृत्रहन्ता-पापाज्ञाननाशक परमात्मदेव के लिये “वृत्रहन्तमम्”-सुपां सुपो भवन्तीतिङे स्थानेऽम् (बृहत्-गायत) बड़ा भारी गुणगान करो (येन) जिस गुणगान कर्म से (ऋतावृधः) परमात्मज्ञान को बढ़ाने वाले (देवं जागृवि ज्योतिः-अजनयन्) दिव्य-अलौकिक जागरणशील ज्योति को अपने अन्दर प्रादुर्भ्रूत करते हैं।
भावार्थ - हे अध्यात्म यज्ञ के याजक उपासको! पापाज्ञाननाशक परमात्मदेव के लिये भारी गुणगान करो जिससे कि परमात्मज्ञान के बढ़ाने वाले दिव्य जागने वाली-निरन्तर चेताने वाली ज्योति को अपने अन्दर प्रकट किया करते हैं॥६॥
विशेष - ऋषिः—नृमेधः पुरुषमेधश्च (नायक बुद्धि वाला और पौरुष बुद्धि वाला उपासक)॥<br>
इस भाष्य को एडिट करें