Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 261
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः । प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥२६१॥

स्वर सहित पद पाठ

व꣣य꣢म् । घ꣣ । त्वा । सुता꣡व꣢न्तः । आ꣡पः꣢꣯ । न । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । पवि꣡त्र꣢स्य । प्र꣣स्र꣡व꣢णेषु । प्र꣣ । स्र꣡व꣢꣯णेषु । वृ꣣त्रहन् । वृत्र । हन् । प꣡रि꣢꣯ । स्तो꣣ता꣡रः꣢ । आ꣣सते ॥२६१॥


स्वर रहित मन्त्र

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥२६१॥


स्वर रहित पद पाठ

वयम् । घ । त्वा । सुतावन्तः । आपः । न । वृक्तबर्हिषः । वृक्त । बर्हिषः । पवित्रस्य । प्रस्रवणेषु । प्र । स्रवणेषु । वृत्रहन् । वृत्र । हन् । परि । स्तोतारः । आसते ॥२६१॥

सामवेद - मन्त्र संख्या : 261
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

पदार्थ -
(वृत्रहन्) हे पापनाशक परमात्मन्! (पवित्रस्य) तुझ पवित्र के (वयं घ सुतावन्तः) हम तो निष्पन्न उपासनारस वाले (वृक्तबर्हिषः) प्रकटित ज्ञानाग्निवाले (स्तोतारः) उपासक (त्वा परि-आसते ‘आस्महे’) तुझे—तेरे आश्रय बैठते हैं (आपः-न प्रस्रवणेषु) जल जैसे प्रस्रवण स्थानों—जलाशयों—तडाग सरोवर—सागरों में परिनिष्ठित हो जाते हैं—आश्रित होते हैं। ‘प्रस्रवन्ति जलानि येषु तानि प्रस्रवणानि’।

भावार्थ - पापनाशक परमात्मन्! तुझ पवित्रकारक के हम स्तुतिकर्ता उपासनारस निष्पादक प्रकटित ज्ञानाग्नि वाले तेरे आश्रय में परिनिष्ठित हैं जैसे विविध जल अपने गिरने वाले तडाग—सरोवर—समुद्र—जलाशयों में परिनिष्ठित हो जाते हैं॥९॥

विशेष - ऋषिः—मेधातिथिः (मेधा से निरन्तर परमात्मा में गमन प्रवेश करने वाला)॥<br>

इस भाष्य को एडिट करें
Top