Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 265
ऋषिः - वत्सः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
अ꣣भि꣡ वो꣢ वी꣣र꣡मन्ध꣢꣯सो꣣ म꣡दे꣢षु गाय गि꣣रा꣢ म꣣हा꣡ विचे꣢꣯तसम् । इ꣢न्द्रं꣣ ना꣢म꣣ श्रु꣡त्य꣢ꣳ शा꣣कि꣢नं꣣ व꣢चो꣣ य꣡था꣢ ॥२६५॥
स्वर सहित पद पाठअ꣣भि꣢ । वः꣣ । वीर꣢म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु । गा꣣य । गिरा꣢ । म꣣हा꣢ । विचे꣢꣯तसम् । वि । चे꣣तसम् । इ꣡न्द्र꣢꣯म् । ना꣡म꣢꣯ । श्रु꣡त्य꣢꣯म् । शा꣣कि꣡न꣢म् । व꣡चः꣢꣯ । य꣡था꣢꣯ ॥२६५॥
स्वर रहित मन्त्र
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रं नाम श्रुत्यꣳ शाकिनं वचो यथा ॥२६५॥
स्वर रहित पद पाठ
अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । विचेतसम् । वि । चेतसम् । इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा ॥२६५॥
सामवेद - मन्त्र संख्या : 265
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment
पदार्थ -
(वः) हे उपासको! तुम “विभक्तिव्यत्ययः” (अन्धसः-मदेषु) आध्यानीय—समन्तरूप से ध्यान करने योग्य परमात्मा के “अन्धः-आध्यानीयं भवति” [निरु॰ ५.१] अर्चन स्तवन—उपासन प्रसङ्गों में “मदति-अर्चतिकर्मा” [निरु॰ ३.१४] (वीरे विचेतसम्) पराक्रमी विशेष ज्ञानी—सर्वज्ञ—(श्रुत्यं शाकिनम्) श्रवणीय शक्तिमान् (इन्द्रं नाम) प्रसिद्ध परमात्मा का (महागिरा) महत्त्व वाली स्तुति से (वचः-यथा) ‘यथा वचः’ वाणी शक्ति के अनुसार (अभिगाय) ‘गायत वचनव्यत्ययः’ निरन्तर गान—गुणगान करो।
भावार्थ - हे उपासको! तुम समन्तरूप से ध्यान करने योग्य परमात्मा से स्तुतिप्रसङ्गों में पराक्रमी सर्वज्ञ श्रोतव्य सर्वशक्तिमान्—प्रसिद्ध परमात्मा का खुलकर गुणगान करो जब तक वाणीशक्ति गा सके॥२॥
विशेष - ऋषिः—वत्सः (परमात्मगुणों का वक्ता)॥<br>
इस भाष्य को एडिट करें