Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 295
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ विश्वामित्र इत्येके देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

आ꣡ त्वा꣢३꣱द्य꣡ स꣢ब꣣र्दु꣡घा꣢ꣳ हु꣣वे꣡ गा꣢य꣣त्र꣡वे꣢पसम् । इ꣡न्द्रं꣢ धे꣣नु꣢ꣳ सु꣣दु꣢घा꣣म꣢न्या꣣मि꣡ष꣢मु꣣रु꣡धा꣢रामर꣣ङ्कृ꣡त꣢म् ॥२९५॥

स्वर सहित पद पाठ

आ꣢ । तु । अ꣣द्य꣢ । अ꣣ । द्य꣢ । स꣣ब꣡र्दुघाम् । स꣣बः । दु꣡घा꣢꣯म् । हु꣣वे꣢ । गा꣣यत्र꣡वे꣢पसम् । गा꣣यत्र꣢ । वे꣣पसम् । इ꣡न्द्र꣢꣯म् । धे꣣नु꣢म् । सु꣣दु꣡घा꣣म् । सु꣣ । दु꣡घा꣢꣯म् । अ꣡न्या꣢꣯म् । इ꣡ष꣢꣯म् । उ꣣रु꣡धा꣢राम् । उ꣣रु꣢ । धा꣣राम् । अरङ्कृ꣡त꣢म् । अ꣣रम् । कृ꣡त꣢꣯म् ॥२९५॥


स्वर रहित मन्त्र

आ त्वा३द्य सबर्दुघाꣳ हुवे गायत्रवेपसम् । इन्द्रं धेनुꣳ सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥२९५॥


स्वर रहित पद पाठ

आ । तु । अद्य । अ । द्य । सबर्दुघाम् । सबः । दुघाम् । हुवे । गायत्रवेपसम् । गायत्र । वेपसम् । इन्द्रम् । धेनुम् । सुदुघाम् । सु । दुघाम् । अन्याम् । इषम् । उरुधाराम् । उरु । धाराम् । अरङ्कृतम् । अरम् । कृतम् ॥२९५॥

सामवेद - मन्त्र संख्या : 295
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (अद्य) आज-अब (त्वा सबर्दुघाम्) सब कुछ दुहने वाली “रेफस्य स्थानविपर्यासः” यद्वा वर्-वरणीयमात्र सहित दोहन वाली (गायत्रवेपसम्) प्रशंसनीय कर्म प्रवृत्ति वाली “वेपस् कर्मनाम” [निघण्टु २.१] (उरुधाराम्) बहुधारा वाली (सुदुघाम्) सुगमता से दोहने-योग्य (अन्याम्-इषम्) विरली एषणीय—कमनीय (अलङ्कृतं धेनुम्) गुणों से सुभूषित गौ को (आहुवे) आमन्त्रित करता हूँ।

भावार्थ - हे ऐश्वर्यवन् परमात्मन्! आज—इस जीवन में तुझ सब कुछ दुहने वाली या सबर्—वरणेय सहित अमृत दुहने वाली—प्रशंसनीय कर्मप्रवृत्ति वाली मोक्ष की ओर ले जाने वाली बहुत धाराओं वाली सुगमता से दुहने योग्य विरली एषणीय—कमनीय गुणालङ्कृत गौ को आमन्त्रित करता हूँ—ऐसी गौ मेरे हृदय में सदा वास करे॥३॥

विशेष - ऋषिः—मेधातिथिर्मेध्यातिथिश्च विश्वामित्रः केचित् (मेधा से निरन्तर गमन प्रवेश करने वाला और पवित्र परमात्मा की ओर जाने वाला उपासक या सबका मित्र उपासक)॥<br>

इस भाष्य को एडिट करें
Top