Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 298
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
3
य꣡दि꣢न्द्र꣣ शा꣡सो꣢ अव्र꣣तं꣢ च्या꣣व꣢या꣣ स꣡द꣢स꣣स्प꣡रि꣢ । अ꣣स्मा꣡क꣢म꣣ꣳशुं꣡ म꣢घवन्पुरु꣣स्पृ꣡हं꣢ व꣣स꣢व्ये꣣ अ꣡धि꣢ बर्हय ॥२९८
स्वर सहित पद पाठय꣢त् । इ꣣न्द्र । शा꣡सः꣢꣯ । अ꣣व्रत꣢म् । अ꣣ । व्रत꣢म् । च्या꣣व꣡य꣢ । स꣡द꣢꣯सः । प꣡रि꣢꣯ । अ꣣स्मा꣡क꣢म् । अँ꣣शु꣢म् । म꣣घवन् । पुरुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । व꣣स꣡व्ये꣢ । अ꣡धि꣢꣯ । ब꣣र्हय ॥२९८॥
स्वर रहित मन्त्र
यदिन्द्र शासो अव्रतं च्यावया सदसस्परि । अस्माकमꣳशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय ॥२९८
स्वर रहित पद पाठ
यत् । इन्द्र । शासः । अव्रतम् । अ । व्रतम् । च्यावय । सदसः । परि । अस्माकम् । अँशुम् । मघवन् । पुरुस्पृहम् । पुरु । स्पृहम् । वसव्ये । अधि । बर्हय ॥२९८॥
सामवेद - मन्त्र संख्या : 298
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 7;
Acknowledgment
पदार्थ -
(इन्द्र) हे परमात्मन्! (यत्) जिस कारण (शासः) तू शासक—शिक्षक है मुझे यथावत् आचरण की शिक्षा देने वाला है अपने आन्तरिक सदुपदेश से (अव्रतम्) विहित कर्म सत्य आदि के विरुद्ध अनाचरणीय पापकर्म या पाप सङ्कल्प को (सदसः-परिच्यावय) (मघवन्) ऐश्वर्यवन् परमात्मन्! (अस्माकम्) हमारे (पुरुस्पृहम्) बहुत वाञ्छनीय—स्वीकरणीय (अंशुम्) जीवन के लिये कल्याणकर उपासनारस प्राणस्वरूप को “अननाय शम्भवतीति” [निरु॰ २.५] “प्राण एवांशु” [श॰ ११.५.९.२] (वसव्ये-अधिबर्हय) मेरे वसने योग्य हृदयस्थान में अधिकाधिक बढ़ा।
भावार्थ - हे परमात्मन्! जबकि तू मेरा शासक है—शिक्षक है फिर मुझे आन्तरिक भाव से उपदेश देकर अज्ञात अनाचरणीय पाप कर्म या अचिन्त्य पापसङ्कल्प को मेरे अन्तःसदन—अन्तःकरण—मन से पृथक् कर दूर रख, हमारे जीवन के लिये बहुत वाञ्छनीय कल्याण कर प्राणस्वरूप उपासनारस को हमारे वसने योग्य हृदय स्थान में अधिकाधिक बढ़ा॥६॥
विशेष - ऋषिः—वामदेवः (वननीय—उपासनीय इष्टदेव वाला उपासक)॥<br>
इस भाष्य को एडिट करें