Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 328
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
2

प्र꣡ वो꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरध्वं꣣ प्र꣡चे꣢तसे꣣ प्र꣡ सु꣢म꣣तिं꣡ कृ꣢णुध्वम् । वि꣡शः꣢ पू꣣र्वीः꣡ प्र च꣢꣯र चर्षणि꣣प्राः꣢ ॥३२८॥

स्वर सहित पद पाठ

प्र꣢ । वः꣣ । महे꣢ । म꣣हेवृ꣡धे꣢ । म꣣हे । वृ꣡धे꣢꣯ । भ꣣रध्वम् । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । प्र꣢ । सु꣣मति꣢म् । सु꣣ । मति꣢म् । कृ꣣णुध्वम् । वि꣡शः꣢꣯ । पू꣣र्वीः꣢ । प्र । च꣣र । चर्षणिप्राः꣢ । चर्षणि । प्राः꣢ ॥३२८॥


स्वर रहित मन्त्र

प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । विशः पूर्वीः प्र चर चर्षणिप्राः ॥३२८॥


स्वर रहित पद पाठ

प्र । वः । महे । महेवृधे । महे । वृधे । भरध्वम् । प्रचेतसे । प्र । चेतसे । प्र । सुमतिम् । सु । मतिम् । कृणुध्वम् । विशः । पूर्वीः । प्र । चर । चर्षणिप्राः । चर्षणि । प्राः ॥३२८॥

सामवेद - मन्त्र संख्या : 328
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

पदार्थ -
वः ‘यूयम् विभक्तिव्यत्ययः’ हे उपासको! (महे) अपने महान् होने के लिये (प्रचेतसे) प्रकृष्ट ज्ञानवान् सर्वज्ञ एवं प्रकृष्ट चेताने वाले (महे वृधे) महान् वर्धक परमात्मा के लिये (भरध्वम्) उपासनारस समर्पित करो (सुमतिं प्रकृणुध्वम्) शुभ स्तुति करो “वाग्वै मतिः” [श॰ ८.१.२.७] (चर्षणिप्राः) मनुष्यों के कामपूरक परमात्मा (पूर्वीः-विशः प्रचर) अपनी श्रेष्ठ उपासक प्रजा को अवश्य संरक्षण देता है।

भावार्थ - परमात्मा महान् वर्धक सर्वज्ञ सावधान करने वाला है अपने महान् कल्याण के लिये उपासनारसों से उसे भर दे और उसकी शोभन स्तुति करें तो वह मनुष्यों का पालन करने वाला अपनी श्रेष्ठ उपासक प्रजाओं को अवश्य प्राप्त होता है॥६॥

विशेष - ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला)॥ छन्दः—त्रिपदा विराट् अनुष्टुप्॥<br>

इस भाष्य को एडिट करें
Top