Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 329
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
6

शु꣣न꣡ꣳ हु꣢वेम म꣣घ꣡वा꣢न꣣मि꣡न्द्र꣢मस्मि꣢꣫न्भरे꣣ नृ꣡त꣢मं꣣ वा꣡ज꣢सातौ । शृ꣣ण्व꣡न्त꣢मु꣣ग्र꣢मू꣣त꣡ये꣢ स꣣म꣢त्सु꣣ घ्न꣡न्तं꣢ वृ꣣त्रा꣡णि꣢ स꣣ञ्जि꣢तं꣣ ध꣡ना꣢नि ॥३२९॥

स्वर सहित पद पाठ

शु꣣न꣢म् । हु꣣वेम । मघ꣡वा꣢नम् । इ꣡न्द्र꣢꣯म् । अ꣣स्मि꣢न् । भ꣡रे꣢꣯ । नृ꣡तम꣢꣯म् । वा꣡ज꣢꣯सातौ । वा꣡ज꣢꣯ । सा꣣तौ । शृण्व꣡न्त꣢म्꣢ । उ꣣ग्र꣢म् । ऊ꣣त꣡ये꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । घ्न꣡न्त꣢꣯म् । वृ꣣त्रा꣡णि꣢ । स꣣ञ्जि꣡त꣢म् । स꣣म् । जि꣡त꣢꣯म् । ध꣡ना꣢꣯नि ॥३२९॥


स्वर रहित मन्त्र

शुनꣳ हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि सञ्जितं धनानि ॥३२९॥


स्वर रहित पद पाठ

शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृतमम् । वाजसातौ । वाज । सातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्सु । स । मत्सु । घ्नन्तम् । वृत्राणि । सञ्जितम् । सम् । जितम् । धनानि ॥३२९॥

सामवेद - मन्त्र संख्या : 329
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

पदार्थ -
(अस्मिन् वाजसातौ भरे) इस अमृत अन्न भोग की सम्भक्ति वाले भर—आनन्द भण्डार मोक्षधाम की प्राप्ति के निमित्त (समत्सु) सामुख्य संघर्ष स्थलों में (वृत्राणि-ध्नन्तम्) पाप भावों के हननकर्ता—(ऊतये शृण्वन्तम्) रक्षा के लिये प्रार्थना सुनने वाले—(धनानि सञ्जितम्) अनुकूल धनों के सम्यक् जय कराने वाले—“अन्तर्गतणिजर्थः” (शुनं मघवानम्-उग्रम्-इन्द्रं हुवेम) सुखस्वरूप—कल्याण धन वाले तेजस्वी परमात्मा को आमन्त्रित करते हैं।

भावार्थ - हमारे इस लक्षित अमृत अन्नभोग सम्प्राप्ति वाले आनन्द भण्डार मोक्षधाम के निमित्त सामुख्य प्रसङ्गों में आए पापभावों के हननकर्ता रक्षा के लिए सुनने वाले—अभीष्ट धनों पर अधिकार कराने वाले सुखस्वरूप कल्याणधनवान् तेजस्वी परमात्मा को आमन्त्रित करते हैं॥७॥

विशेष - ऋषिः—विश्वामित्रः (सर्वमित्र—सबका मित्र, सब जिसके मित्र हैं ऐसा उपासक)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top