Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 35
ऋषिः - शंयुर्बार्हस्पत्यः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
5

य꣣ज्ञा꣡य꣢ज्ञा वो अ꣣ग्न꣡ये꣢ गि꣣रा꣡गि꣢रा च꣣ द꣡क्ष꣢से । प्र꣡प्र꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं प्रि꣣यं꣢ मि꣣त्रं꣡ न श꣢꣯ꣳसिषम् ॥३५॥

स्वर सहित पद पाठ

य꣣ज्ञा꣡य꣢ज्ञा । य꣣ज्ञा꣢ । य꣣ज्ञा꣢ । वः । अग्न꣡ये꣢ । गि꣣रा꣡गि꣢रा । गि꣣रा꣢ । गि꣣रा । च । द꣡क्ष꣢꣯से । प्र꣡प्र꣢꣯ । प्र । प्र꣣ । वयम्꣢ । अ꣣मृ꣡तम्꣢ । अ꣣ । मृ꣡तम्꣢꣯ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । प्रियम्꣢ । मि꣣त्रम्꣢ । मि꣣ । त्रम्꣢ । न । शँ꣣सिषम् ॥३५॥


स्वर रहित मन्त्र

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शꣳसिषम् ॥३५॥


स्वर रहित पद पाठ

यज्ञायज्ञा । यज्ञा । यज्ञा । वः । अग्नये । गिरागिरा । गिरा । गिरा । च । दक्षसे । प्रप्र । प्र । प्र । वयम् । अमृतम् । अ । मृतम् । जातवेदसम् । जात । वेदसम् । प्रियम् । मित्रम् । मि । त्रम् । न । शँसिषम् ॥३५॥

सामवेद - मन्त्र संख्या : 35
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment

पदार्थ -
(यज्ञा यज्ञा गिरा गिरा च) मेरे सकल यज्ञ और सकल स्तुतियाँ “द्विरुक्तिर्वीप्सायामुभयत्र सुस्थाने-आकारादेशः” “सुपां सुलुकपूर्वसर्वणाच्छे॰.......” [अष्टा॰ ७.३.३९] (वः-दक्षसे-अग्नये) “तुभ्यम्, वचनव्यत्ययः” तुझ प्रवृद्ध—सर्वत्र व्याप्त एवं ज्ञानप्रकाशस्वरूप परमात्मा के लिये हैं, अतः (अमृतं जातवेदसम्) तुझ अमृतरूप तथा उत्पन्नमात्र के आधार और ज्ञाता—(प्रियं मित्रं न) प्यारे मित्र के समान परमात्मा की (वयं प्र प्रशंसिषम्) ‘अहं वचनव्यत्ययः’ मैं निरन्तर प्रशंसा-स्तुति करता हूँ।

भावार्थ - हे सर्वोत्पादक सर्वाधार सर्वज्ञ अमृतस्वरूप परमात्मन्! प्रतिदिन किया जाता हुआ यज्ञ—श्रेष्ठकर्म सदाचरण और प्रतिदिन की जाती हुई स्तुति तुझ सर्वत्र व्याप्त-महान् ज्ञानप्रकाशस्वरूप के लिये—तेरी प्राप्ति के लिये हैं। तुझ प्रिय मित्र जैसे को बहुत और निरन्तर प्रशंसित करता हूँ—चाहता हूँ मित्र समान स्नेही सङ्गी बन जा यह प्रार्थना है॥१॥

विशेष - छन्दः—बृहती। स्वरः—मध्यमा। ऋषिः—शंयुर्बार्हस्पत्यः (विद्यानिष्णात आचार्य से सम्बद्ध कल्याण का इच्छुक उपासक)॥<br>

इस भाष्य को एडिट करें
Top