Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 352
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
5

प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्व꣣ने꣡ न꣢रः ॥३५२॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भर । अरङ्गमा꣡य꣢ । अ꣣रम् । गमा꣡य꣢ । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ । ॥३५२॥


स्वर रहित मन्त्र

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥३५२॥


स्वर रहित पद पाठ

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चादध्वने । अपश्चा । दध्वने । नरः । ॥३५२॥

सामवेद - मन्त्र संख्या : 352
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

पदार्थ -
(अस्मै) इस—(पिपीषते) पान करने के इच्छुक तथा (विश्वानि विदुषे) सब लोकों के जानने वाला—(अरङ्गमाय) समर्थ—(जग्मये) सर्वत्र व्याप्त (अपश्चादध्वने) अग्र मार्ग वाले (नरः) ‘नरे’ नेता परमात्मा के लिये (प्रतिभर) अपना सोम—उपासनारस अर्पित कर।

भावार्थ - उपासक के उपासनारस समर्पित करने में इष्टदेव सब लोकों का जानने वाला समर्थ सर्वव्यापक अग्रणेता परमात्मा ही है वह ही उपासक के उपासनारस का प्यासा है॥१॥

विशेष - ऋषिः—भरद्वाजः (अमृत अन्न को अपने में भरण करने वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top