Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 353
ऋषिः - वामदेवो गौतमः, शाकपूतो वा देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣡ नो꣢ वयोवयःश꣣यं꣢ म꣣हा꣡न्तं꣢ गह्वरे꣣ष्ठां꣢ म꣣हा꣡न्तं꣢ पूर्वि꣣ने꣢ष्ठाम् । उ꣣ग्रं꣢꣫ वचो꣣ अ꣡पा꣢वधीः ॥३५३

स्वर सहित पद पाठ

आ꣢ । नः꣣ । वयोवयश्शय꣢म् । व꣣योवयः । शय꣢म् । म꣣हा꣡न्त꣢म् । ग꣣ह्वरेष्ठा꣢म् । ग꣣ह्वरे । स्था꣢म् । म꣣हा꣡न्तं꣢ । पू꣣र्विनेष्ठा꣢म् । पू꣣र्विने । स्था꣢म् । उ꣣ग्र꣢म् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । अ꣣वधीः ॥३५३॥


स्वर रहित मन्त्र

आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् । उग्रं वचो अपावधीः ॥३५३


स्वर रहित पद पाठ

आ । नः । वयोवयश्शयम् । वयोवयः । शयम् । महान्तम् । गह्वरेष्ठाम् । गह्वरे । स्थाम् । महान्तं । पूर्विनेष्ठाम् । पूर्विने । स्थाम् । उग्रम् । वचः । अप । अवधीः ॥३५३॥

सामवेद - मन्त्र संख्या : 353
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

पदार्थ -
(नः) हमारे (वयःशयं वयः) प्रत्येक प्राण में शयन करने वाले प्राणप्रिय “प्राणो वै वयः” [ऐ॰ १.८] (महान्तम्) महान् (गह्वरेष्ठाम्) सूक्ष्मातिसूक्ष्म स्थान को (पूर्विणेष्ठाम्) पूर्वी सूर्यादि देवों में निष्ठित (उग्रम्) कठोर (वचः) हमारे वचन को (अप-अवधीः) नष्ट कर।

भावार्थ - जो महान् परमात्मा हमारे प्रत्येक प्राण में श्वास में बसता है महान् गहन सूक्ष्मस्वरूप पूर्वी पूर्व सूक्ष्म में निष्ठ है उसकी उपासना करें वह हमारा कठोर वचन नष्ट कर देगा॥२॥

विशेष - ऋषिः—वामदेवः शाकपूतो वा (वननीय देववाला या स्वभाव से पवित्र)॥<br>

इस भाष्य को एडिट करें
Top