Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 354
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
7

आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢ह꣣मि꣡न्द्र꣢ꣳ शविष्ठ꣣ स꣡त्प꣢तिम् ॥३५४॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥३५४॥


स्वर रहित मन्त्र

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रꣳ शविष्ठ सत्पतिम् ॥३५४॥


स्वर रहित पद पाठ

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋती । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥३५४॥

सामवेद - मन्त्र संख्या : 354
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

पदार्थ -
(शविष्ठ) हे अत्यन्त बलवान्! परमात्मन् (तुविकूर्मिम्) बहुत कर्म शक्ति वाले—“तुवि बहुनाम” [निघं॰ ३.१] (ऋतीषहम्) ज्ञान कोष भार वहन समर्थ—(सत्पतिम्) सत्ता मात्र के स्वामी (त्वा-इन्द्रम्) तुझ परमात्मा को (ऊतये) रक्षा के लिये (सुम्नाय) सुख के लिए (यथारथम्) रथ की भाँति (आवर्तयामसि) अपने जीवन में पुनः पुनः आवर्तित करते हैं, तेरी शरण लेते हैं।

भावार्थ - बहुत कर्म शक्ति वाले ज्ञानकोष वाले सत्तामात्र के स्वामी परमात्मा का अपनी संसारस्थिति के लिये तथा विशेष सुख मोक्षसुख प्राप्ति के लिए रथ—यान—गाड़ी की भाँति ध्यान स्मरण द्वारा पुनः पुनः जीवन में आवर्तन करना चाहिए॥३॥

विशेष - ऋषिः—प्रियमेधः (प्रिय है मेधा जिसको या परमात्मा से सङ्गम प्रिय जिसको है ऐसा जन)॥<br>

इस भाष्य को एडिट करें
Top