Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 410
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
3
इ꣣त्था꣢꣫ हि सोम꣣ इ꣢꣫न्मदो꣣ ब्र꣡ह्म꣢ च꣣का꣢र꣣ व꣡र्ध꣢नम् । श꣡वि꣢ष्ठ वज्रि꣣न्नो꣡ज꣢सा पृथि꣣व्या꣡ निः श꣢꣯शा꣣ अ꣢हि꣣म꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१०॥
स्वर सहित पद पाठइ꣣त्था꣢ । हि । सो꣡मः꣢꣯ । इत् । म꣡दः꣢꣯ । ब्र꣡ह्म꣢꣯ । च꣣का꣡र꣢ । व꣡र्ध꣢꣯नम् । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ओ꣡ज꣢꣯सा । पृ꣣थिव्याः꣢ । निः । श꣣शाः । अ꣡हि꣢꣯म् । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१०॥
स्वर रहित मन्त्र
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥४१०॥
स्वर रहित पद पाठ
इत्था । हि । सोमः । इत् । मदः । ब्रह्म । चकार । वर्धनम् । शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१०॥
सामवेद - मन्त्र संख्या : 410
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
पदार्थ -
(इत्था हि) यह सत्य ही है (सोमः-मदः-इत्) उपासनारस हर्षकर या तृप्तिकर सिद्ध हो जाता है तो वह (वर्धनं ब्रह्म चकार) वृद्धिकारक ज्ञान को करता है (शविष्ठ वज्रिन्) हे अत्यन्त बलवन् ओजस्वी परमात्मन्! तू (ओजसा) ओजोरूप आत्मबल से (पृथिव्याः) पृथिवी के विकार—पार्थिव शरीर से “पृथिवीं शरीरम्” [काठ॰ ११.८] “यच्छरीरं पुरुषस्य सा पृथिवी” [ऐ॰ आ॰ २.३.३] (अहिं निः शशा) आहन्ता—पाप को निकाल भगा (स्वराज्यम्-अनु-अर्चन्) आत्मस्वराज्य को ल्क्ष्य कर तेरी अर्चना करता हुआ प्रार्थना करता हूँ।
भावार्थ - यह सत्य है कि जब मेरा उपासनारस पूर्ण विकसित हो जावेगा तो वह वृद्धिकर ज्ञान कर देगा और अत्यन्त बलवान् ओजस्वी परमात्मा भी अपने ओज से आत्मबल से मेरे शरीर के घातक पापदोष को निकाल भगा देगा, मुझे स्वराज्य के अनुरूप परमात्मा की अर्चना करते रहना चाहिए॥२॥
विशेष - ऋषिः—गोतमः (परमात्मा में अत्यन्त गतिमान्)॥<br>
इस भाष्य को एडिट करें