Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 423
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
2

क्र꣡त्वा꣢ म꣣हा꣡ꣳ अ꣢नुष्व꣣धं꣢ भी꣣म꣡ आ वा꣢꣯वृते꣣ श꣡वः꣢ । श्रि꣣य꣢ ऋ꣣ष्व꣡ उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री꣡ हरि꣢꣯वान् दधे꣣ ह꣡स्त꣢यो꣣र्व꣡ज्र꣢माय꣣स꣢म् ॥४२३॥

स्वर सहित पद पाठ

क्र꣡त्वा꣢꣯ । म꣣हा꣢न् । अ꣣नुष्वध꣢म् । अ꣣नु । स्वध꣢म् । भी꣣मः꣢ । आ । वा꣣वृते । श꣡वः꣢꣯ । श्रि꣣ये꣢ । ऋ꣣ष्वः꣢ । उ꣣पाक꣡योः꣢ । नि । शि꣣प्री꣢ । ह꣡रि꣢꣯वान् । द꣣धे । ह꣡स्त꣢꣯योः । व꣡ज्र꣢꣯म् । आ꣣यस꣢म् ॥४२३॥


स्वर रहित मन्त्र

क्रत्वा महाꣳ अनुष्वधं भीम आ वावृते शवः । श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् ॥४२३॥


स्वर रहित पद पाठ

क्रत्वा । महान् । अनुष्वधम् । अनु । स्वधम् । भीमः । आ । वावृते । शवः । श्रिये । ऋष्वः । उपाकयोः । नि । शिप्री । हरिवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४२३॥

सामवेद - मन्त्र संख्या : 423
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थ -
(महान्-भीमः-शवः) महान् भयंकर बलवान् होता हुआ परमात्मा (क्रत्वा) प्रज्ञा एवं कर्म द्वारा “क्रतुः प्रज्ञानाम” [निघं॰ ३.९] “क्रतुः कर्मनाम” [निघं॰ २.१] (अनुष्वधम्) स्वधा—उपासनारस के अनुसार “स्वधायै त्वा रसाय त्वेत्येवैतदाह” [श॰ ५.४.३.७] (आवावृते) उपासक के प्रति समन्तरूप से वर्ता करता है (ऋष्वः शिप्री हरिवान्) वह महान् शुभस्वरूप एवं व्यापक परमात्मा दुःखापहरणकर्ता सुखाहरणकर्ता दया और प्रसाद धर्मों वाला (उपाकयोः-हस्तयोः) उपक्रान्त—उपगत प्राण अपानों में (श्रियः-निदधे) विविध शोभाओं को निहित करता है और (आयसं वज्रम्) सुनहरी ओज—तेज “वज्रो वा ओजः” [श॰ ८.४.१.२] ओज को धारण कराता है “अयस् हिरण्यनाम” [निघं॰ १.२]।

भावार्थ - परमात्मा बड़ा भयंकर होता हुआ भी उपासक के प्रति उपासनारस के समर्पण से प्रज्ञा और कर्म द्वारा प्राप्त होता है। उसके समीप रहने से प्राण अपान शोभा और ओज को धारण कराता है॥५॥

विशेष - ऋषिः—गोतमः (परमात्मा में अत्यन्त गति करने वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top