Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 422
ऋषिः - विमद ऐन्द्रः देवता - सोमः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

भ꣣द्रं꣢ नो꣣ अ꣡पि꣢ वातय꣣ म꣢नो꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । अ꣡था꣢ ते स꣣ख्ये꣡ अन्ध꣢꣯सो꣣ वि꣢ वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न꣡ यव꣢꣯से꣣ वि꣡व꣢क्षसे ॥४२२॥

स्वर सहित पद पाठ

भ꣣द्र꣢म् । नः꣣ । अ꣡पि꣢꣯ । वा꣣तय । म꣡नः꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡थ꣢꣯ । ते꣣ । सख्ये꣢ । स꣣ । ख्ये꣢ । अ꣡न्ध꣢꣯सः । वि । वः꣣ । म꣡दे꣢꣯ । र꣡ण꣢꣯ । गा꣡वः꣢꣯ । न । य꣡व꣢꣯से । वि꣡व꣢꣯क्षसे ॥४२२॥


स्वर रहित मन्त्र

भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४२२॥


स्वर रहित पद पाठ

भद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अथ । ते । सख्ये । स । ख्ये । अन्धसः । वि । वः । मदे । रण । गावः । न । यवसे । विवक्षसे ॥४२२॥

सामवेद - मन्त्र संख्या : 422
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 8;
Acknowledgment

पदार्थ -
सोम परमात्मन्! (नः) हमारे (मनः) मन को (दक्षम्) आत्मबल को “दक्षो बलम्” [निघं॰ २.९] (उत) ‘अपि’—और (क्रतुम्) प्रज्ञा को “क्रतुः प्रज्ञानाम” [निघं॰ ३.९] (भद्रम्-अपि वातय) भद्र—भद्ररूप में अवश्य चला “अपि निश्चये” [अव्ययार्थनिबन्धनम्] (अथ) हाँ (ते-अन्धसः सख्ये) तुझ आध्यानीय—समन्त ध्यातव्य सोम परमात्मा के सखिभाव—मित्रभाव में तथा (मदे) हर्ष में (विवः) विकसित होऊँ—हर्षाऊँ (रण-गावः-न यवसे) जैसे घास के लिये गौव्वें रमण करतीं—प्रसन्न होती हैं ऐसे (विवक्षसे) महत्त्व को प्राप्त होता है।

भावार्थ - हे शान्तरूप परमात्मन्! तू महत्त्व को पा रहा है, अतः तू हमारे मनोबल—आत्मबल को और प्रज्ञा को निश्चित भद्र—कल्याणरूप कर दें तुझ ध्यान में आने योग्य के मित्रभाव में और हर्ष में हम विकसित हों, गौव्वें जैसे घास के लिए हर्षित होती हैं॥४॥

विशेष - ऋषिः—विमदः (परमात्मा में विशेष हर्ष को प्राप्त उपासक)॥ देवता—सोमः (शान्त आनन्दस्वरूप परमात्मा*32)॥<br>

इस भाष्य को एडिट करें
Top