Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 435
ऋषिः - ऋण0त्रसदस्यू देवता - वाजिनः छन्दः - पुरउष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
3

आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मन् दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म् । स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥४३५

स्वर सहित पद पाठ

आ꣣विः꣢ । आ꣣ । विः꣢ । म꣣र्याः । आ꣢ । वा꣡ज꣢꣯म् । वा꣣जि꣡नः꣢ । अ꣣ग्मन् । देव꣡स्य꣢ । स꣣वितुः꣢ । स꣣व꣢म् । स्व꣣र्गा꣢न् । स्वः꣣ । गा꣢न् । अ꣣र्वन्तः । जयत ॥४३५॥


स्वर रहित मन्त्र

आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५


स्वर रहित पद पाठ

आविः । आ । विः । मर्याः । आ । वाजम् । वाजिनः । अग्मन् । देवस्य । सवितुः । सवम् । स्वर्गान् । स्वः । गान् । अर्वन्तः । जयत ॥४३५॥

सामवेद - मन्त्र संख्या : 435
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

पदार्थ -
(मर्य्याः) मनुष्यों के हितसाधक (वाजिनः) अमृत अन्न—मोक्षानन्द वाले जीवन्मुक्त “अमृतोऽन्नं वै वाजः” [जै॰ २।१९३] (वाजम्-आविः-आग्मन्) अमृत अन्न—मोक्षानन्द को साक्षात् प्राप्त हो जाते हैं (अर्वन्तः) हे ‘अर्’ ज्ञान वाले उपासको! तुम भी (देवस्य सवितुः) उस उत्पादक परमदेव परमात्मा के (सवं स्वर्गम्) ऐश्वर्य सुख को (जयत) प्राप्त करो।

भावार्थ - मनुष्यहित साधक अमृत मोक्षानन्द के अधिकारी जीवन्मुक्त आत्माएँ अमृतभोग को साक्षात् प्राप्त हो जाया करते हैं, अतः ज्ञानवान् उपासको! तुम भी उत्पादक परमात्मा के ऐश्वर्यसुख को प्राप्त करो॥९॥

विशेष - ऋषिः—वामदेवः (वननीय उपासनीय देव जिसका है)॥ देवता—वाजिनः (परमात्मा के अमृतान्न वाले धर्म)॥ छन्दः—पुर उष्णिक्॥<br>

इस भाष्य को एडिट करें
Top