Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 462
ऋषिः - एवयामरुदात्रेयः देवता - मरुतः छन्दः - अतिजगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
2

प्र꣡ वो꣢ म꣣हे꣢ म꣣त꣡यो꣢ यन्तु꣣ वि꣡ष्ण꣢वे म꣣रु꣡त्व꣢ते गिरि꣣जा꣡ ए꣢व꣣या꣡म꣢रुत् । प्र꣡ शर्धा꣢꣯य꣣ प्र꣡ यज्य꣢꣯वे सुखा꣣द꣡ये꣢ त꣣व꣡से भ꣣न्द꣡दि꣢ष्टये꣣ धु꣡नि꣢व्रताय꣣ श꣡व꣢से ॥४६२॥

स्वर सहित पद पाठ

प्र꣢ । वः꣣ । महे꣢ । म꣣त꣡यः꣢ । य꣣न्तु । वि꣡ष्ण꣢꣯वे । म꣣रु꣡त्व꣢ते । गि꣣रिजाः꣢ । गि꣣रि । जाः꣢ । ए꣣वया꣡म꣢रुत् । ए꣣वया꣢ । म꣣रुत् । प्र꣢ । श꣡र्धा꣢꣯य । प्र । य꣡ज्य꣢꣯वे । सु꣣खाद꣡ये꣢ । सु꣣ । खाद꣡ये꣢ । त꣣व꣡से꣢ । भ꣣न्द꣡दि꣢ष्टये । भ꣣न्द꣢त् । इ꣣ष्टये । धु꣡नि꣢꣯व्रताय । धु꣡नि꣢꣯ । व्र꣣ताय । श꣡व꣢꣯से ॥४६२॥


स्वर रहित मन्त्र

प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् । प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥४६२॥


स्वर रहित पद पाठ

प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरिजाः । गिरि । जाः । एवयामरुत् । एवया । मरुत् । प्र । शर्धाय । प्र । यज्यवे । सुखादये । सु । खादये । तवसे । भन्ददिष्टये । भन्दत् । इष्टये । धुनिव्रताय । धुनि । व्रताय । शवसे ॥४६२॥

सामवेद - मन्त्र संख्या : 462
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

पदार्थ -
(मरुत्वते) अज्ञानवासनामारक गुण वाले—(एवयामरुत्) गतिशीलता से अज्ञानवासना-मारक—“सुपां सुलुक्....” [अष्टा॰ ७.३.३०] चतुर्थ्या लुक् (प्रशर्द्धाय) प्रकृष्ट महान्—(प्रयज्यवे) प्रकृष्ट सृष्टियज्ञ करने वाले—(सुखादये) सुष्ठुखाद—महान् भोजन वाले—(भन्ददिष्टये) अर्चना इष्टि जिसकी है ऐसे—“भदन्ते-अर्चनाकर्मा” [निघं॰ ३.१४] (महे शवसे) महान् प्रभावक—(विष्णवे) व्यापक परमात्मा के लिये (वः) हमारी ‘पुरुषव्यत्ययः’ (गिरिजाः) वाणी में होने वाली (मतयः) स्तुतियाँ (प्रयन्तु) प्राप्त हों।

भावार्थ - अज्ञान वासनाओं को मार देने वाले गुणों व्याप्तियों वाले प्रकृष्ट महान् समष्टि के याजक सुभोग प्रदाता बलवान् अर्चना ही इष्टि है जिसकी ऐसे महान् व्यापक परमात्मा के लिये पापनाशनार्थ हमारी निरन्तर स्तुतियाँ प्राप्त होती रहें॥६॥

विशेष - ऋषिः—एवया मरुत् (‘एवं गमनशीलं याति प्राप्नोतीति एवया मरुत्’ गमनशील को प्राप्त होने वाला—अति प्रगतिशील वासनाओं को मार देने वाला उपासक)॥ देवताः—मरुतः (अज्ञान वासनाओं को मारने वाले परमात्मगुण)॥<br>

इस भाष्य को एडिट करें
Top