Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 529
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
3

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् ज꣣न꣡य꣢न्प्र꣣जा꣡ भुव꣢꣯नस्य गो꣣पाः꣢ । वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥५२९॥

स्वर सहित पद पाठ

अ꣡क्रा꣢꣯न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । जन꣡य꣢न् । प्र꣣जाः꣢ । प्र꣣ । जाः꣢ । भु꣡व꣢꣯नस्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । वृ꣡षा꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ । बृ꣣ह꣢त् । सो꣡मः꣢꣯ । वा꣣वृधे । स्वानः꣢ । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ ॥५२९॥


स्वर रहित मन्त्र

अक्रान्त्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य गोपाः । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ॥५२९॥


स्वर रहित पद पाठ

अक्रान् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । जनयन् । प्रजाः । प्र । जाः । भुवनस्य । गोपाः । गो । पाः । वृषा । पवित्रे । अधि । सानौ । अव्ये । बृहत् । सोमः । वावृधे । स्वानः । अद्रिः । अ । द्रिः ॥५२९॥

सामवेद - मन्त्र संख्या : 529
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

पदार्थ -
(भुवनस्य गोपाः) विश्व का रक्षक (समुद्रः) सम्यक् प्रसिद्ध सोम शान्तस्वरूप परमात्मा “समुद्रोऽवगतः सोमः” [तै॰ सं॰ ४.४२.९] (प्रजाः-जनयन्) प्रजन्यमान मनुष्य आदियों को उत्पन्न करता हुआ या करने को (प्रथमे विधर्मन्) प्रथित—विस्तृत—विविध आकार वाले जगत् में (अक्रान्) व्याप रहा है। वह (वृषा) सुखवर्षक (सानः) सम्भजनीय (बृहत्सोमः) महान् सोम—शान्तस्वरूप परमात्मा (अद्रिः) आदरणीय तथा वेदज्ञान का आविष्कर्ता “अद्रय अदरणीयाः” [निरु॰ ९.९] “अद्रिरसि श्लोककृत्” [काठ॰ १.५] (अव्ये पवित्रे-अधि) जीवन के रक्षण स्थान प्राण और रक्त को प्रवाहित करने वाले हृदय के अन्दर “पवते गतिकर्मा” [निघं॰ २.१४] (स्वानः) निष्पन्न किया हुआ (वावृधे) उपासक को बढ़ा-चढ़ा अनुभव होता है।

भावार्थ - विश्व का रक्षक मनुष्यादि को उत्पन्न करता हुआ या करने वाला सम्यक् प्रसिद्ध सोम—शान्तस्वरूप परमात्मा प्रथित—विस्तृत विविध आकार वाले जगत् में व्याप रहा है, वह सुखवर्षक सम्भाजी महान् सोम्य शान्तस्वरूप परमात्मा आदरणीय तथा वेदज्ञान प्रदाता परमात्मा रक्षणीय हृदय—प्राण रक्त प्रेरक स्थान के अन्दर निष्पन्न—साक्षात् किया हुआ उपासक को बढ़ा-चढ़ा अनुभव होता है॥७॥

विशेष - ऋषिः—पराशरः शाक्त्यः (शक्तिसम्पन्न काम आदि को अत्यन्त नष्ट करने वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top