Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 530
ऋषिः - प्रस्कण्वः काण्वः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
3

क꣡नि꣢क्रन्ति꣣ ह꣢रि꣣रा꣢ सृ꣣ज्य꣡मा꣢नः꣣ सी꣢द꣣न्व꣡न꣢स्य ज꣣ठ꣡रे꣢ पुना꣣नः꣢ । नृ꣡भि꣢र्य꣣तः꣡ कृ꣢णुते नि꣣र्णि꣢जं꣣ गा꣡मतो꣢꣯ म꣣तिं꣡ ज꣢नयत स्व꣣धा꣡भिः꣢ ॥५३०॥

स्वर सहित पद पाठ

क꣡नि꣢꣯क्रन्ति । ह꣡रिः꣢꣯ । आ । सृ꣣ज्य꣡मा꣢नः । सी꣡द꣢꣯न् । व꣡न꣢꣯स्य । ज꣣ठ꣡रे꣢ । पु꣣नानः꣢ । नृ꣡भिः꣢ । य꣣तः꣢ । कृ꣣णुते । निर्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । गाम् । अ꣡तः꣢꣯ । म꣣ति꣢म् । ज꣣नयत । स्वधा꣡भिः꣢ । स्व꣣ । धा꣡भिः꣢꣯ ॥५३०॥


स्वर रहित मन्त्र

कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः । नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः ॥५३०॥


स्वर रहित पद पाठ

कनिक्रन्ति । हरिः । आ । सृज्यमानः । सीदन् । वनस्य । जठरे । पुनानः । नृभिः । यतः । कृणुते । निर्णिजम् । निः । निजम् । गाम् । अतः । मतिम् । जनयत । स्वधाभिः । स्व । धाभिः ॥५३०॥

सामवेद - मन्त्र संख्या : 530
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment

पदार्थ -
(वनस्य जठरे पुनानः-हरिः) ‘वनति सम्भजतीति वनः’ सम्भजन करने वाले उपासक के मध्य—अन्दर “मध्यं वै जठरम्” [श॰ ७.१.१.२२] (आसृज्यमानः) समन्तरूप से साक्षात् किया जाता हुआ (पुनानः) उपासक को पवित्र करता हुआ (हरिः) दुःखापहरणकर्ता सुखाहरणकर्ता परमात्मा (कनिक्रन्ति) उपासक को उपदेश देता है (नृभिः) मुमुक्षुजनों द्वारा “नरो ह वै देवविशः” [जै॰ १.८९] (यतः) अभ्यस्त—अभ्यास में लाया हुआ (निर्णिजं कृणुते) यह अपने को शुद्धस्वरूप में ‘आविष्कृणुते’ प्रकट करता है (अतः) इसलिये हे मुमुक्षुजनो! तुम (गां मतिं स्वधाभिः-जनयत) स्वध्यान धारणाओं से या स्वधारण शक्तियों से या आत्मभावनाओं से स्तुतिवाणी को उसके प्रति सम्पन्न करो।

भावार्थ - सम्भक्ति करने वाले उपासक के अन्दर परमात्मा समन्तरूप से साक्षात् किया जाता हुआ उपासक को पवित्र करता है तथा दुःखापहरणकर्ता सुखाहरणकर्ता हो उपासक को उपदेश करता है, मुमुक्षुजनों द्वारा अभ्यास में लाया हुआ अपने शुद्धस्वरूप को आविष्कृत करता है, अतः मुमुक्षुजन स्वधारण शक्तियों—आत्मभावनाओं से उसके लिये स्तुति—उपासना समर्पित करें॥८॥

विशेष - ऋषिः—प्रस्कण्वः (अत्यन्त मेधावी विद्वान्)॥<br>

इस भाष्य को एडिट करें
Top