Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 531
ऋषिः - उशना काव्यः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
9
ए꣣ष꣢꣫ स्य ते꣣ म꣡धु꣢माꣳ इन्द्र꣣ सो꣢मो꣣ वृ꣢षा꣣ वृ꣢ष्णः꣣ प꣡रि꣢ प꣣वि꣡त्रे꣢ अक्षाः । स꣣हस्रदाः꣡ श꣢त꣣दा꣡ भू꣢रि꣣दा꣡वा꣢ शश्वत्त꣣मं꣢ ब꣣र्हि꣢꣫रा वा꣣꣬ज्य꣢꣯स्थात् ॥५३१॥
स्वर सहित पद पाठए꣣षः꣢ । स्यः । ते꣣ । म꣡धु꣢꣯मान् । इ꣣न्द्र । सो꣡मः꣢꣯ । वृ꣡षा꣢꣯ । वृ꣡ष्णः꣢꣯ । प꣡रि꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣क्षारि꣡ति꣢ । स꣣हस्रदाः꣢ । स꣣हस्र । दाः꣢ । श꣣तदाः꣢ । श꣣त । दाः꣢ । भू꣣रिदा꣡वा꣢ । भू꣣रि । दा꣡वा꣢꣯ । श꣣श्वत्तम꣢म् । ब꣣र्हिः꣢ । आ । वा꣣जी꣢ । अ꣣स्थात् ॥५३१॥
स्वर रहित मन्त्र
एष स्य ते मधुमाꣳ इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥५३१॥
स्वर रहित पद पाठ
एषः । स्यः । ते । मधुमान् । इन्द्र । सोमः । वृषा । वृष्णः । परि । पवित्रे । अक्षारिति । सहस्रदाः । सहस्र । दाः । शतदाः । शत । दाः । भूरिदावा । भूरि । दावा । शश्वत्तमम् । बर्हिः । आ । वाजी । अस्थात् ॥५३१॥
सामवेद - मन्त्र संख्या : 531
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 6;
Acknowledgment
पदार्थ -
(इन्द्र) हे उपासक आत्मन्! (ते वृष्णः) तुझ ज्ञानशक्तिवर्षक का (एषः-स्यः) यह वह (वृषा) ज्ञानवर्षक (मधुमान् सोमः) मधुर शान्तस्वरूप परमात्मा (पवित्रे परि-अक्षाः) हृदय में परिरक्षित है—परिप्राप्त है (सहस्रदाः) सहस्रगुणफलदायक (शतदाः) उससे भी अधिक—लक्षगुण फलदायक (भूरिदावा) एवं लक्ष से भी अधिक कोटिगुणफलदायक—अपरिमित्गुणफलदायक है, वह (वाजी शश्वत्तमं बर्हिः-अस्थात्) अमृत भोग वाला धनी सदा एकरस रहने वाले नित्य अमृतधाम मोक्षधाम में “द्यौर्बर्हिः” [श॰ १२.८.२.२६] “त्रिपादस्यामृतं दिवि” [ऋ॰ १०.९०.३] केवल स्वसत्ता से विराजमान है।
भावार्थ - हे उपासक आत्मा तू शरीर में स्वचेतनाबल या स्वज्ञान का वर्षक है, परन्तु तेरा भी आत्मज्ञानवर्षक या आत्मबलवर्षक वह मधुर शान्तस्वरूप परमात्मा है, जो उपासना द्वारा हृदय में परिक्षरित होता है। वह उपासना का फल सहस्रगुणित लक्षगुणित कोटिगुणित अपितु अपरिमितगुणितरूप में प्रदान करता है। वह अमृतभोगों का स्वामी एकरस नित्य रहने वाले मोक्षधाम या केवल स्वरूप में रहता है॥९॥
विशेष - ऋषिः—उशनाः (परमात्मा की कामना करने वाला उपासक)॥<br>
इस भाष्य को एडिट करें