Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 552
ऋषिः - अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - पावमानं काण्डम्
2
प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वा꣣ꣳ इ꣢꣫त्परि꣣ म꣡दे꣢न स꣣ह꣡ गच्छ꣢꣯ति ॥५५२॥
स्वर सहित पद पाठप꣡रि꣢꣯ । त्यम् । ह꣣र्यतम् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इत् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥५५२॥
स्वर रहित मन्त्र
परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाꣳ इत्परि मदेन सह गच्छति ॥५५२॥
स्वर रहित पद पाठ
परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥५५२॥
सामवेद - मन्त्र संख्या : 552
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment
पदार्थ -
(त्यं हर्यतं हरिं बभ्रुम्) उस कमनीय दुःखापहर्ता सुखाहर्ता सोम—शान्त परमात्मा को “सोमो वै बभ्रुः” [श॰ ७.२.४.२६] (वारेण पुनन्ति) वारण करने के साधन मन से संस्कृत करते हैं (यः) जो कि (मदेन सह) अपने हर्ष—आनन्द के साथ (विश्वान् देवान्) सब इन्द्रियों को (इत्) ही (परिगच्छति) परिप्राप्त होता है।
भावार्थ - उपासकजन उस कामना योग्य दुःखापहरणकर्ता सुखाहरणकर्ता शान्तस्वरूप परमात्मा को वरणसाधन—मन से संस्कृत करते—निश्चय कर अपनाते हैं, जो समस्त इन्द्रियों को अपने आनन्द से परिप्राप्त होता है॥८॥
विशेष - ऋषिः—ऋजिश्वाम्बरीषावृषी (ऋजुगामी इन्द्रिय घोड़ों वाला और हृदयाकाश में परमात्मा को प्राप्त करने वाला)॥ छन्दः—अनुष्टुप्॥<br>
इस भाष्य को एडिट करें