Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 559
ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
4

वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसा꣢꣯ꣳ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नाꣳ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥५५९॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । म꣣ती꣢नाम् । प꣣वते । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣢ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣣ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥५५९॥


स्वर रहित मन्त्र

वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसाꣳ दिवः । प्राणा सिन्धूनाꣳ कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥५५९॥


स्वर रहित पद पाठ

वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥५५९॥

सामवेद - मन्त्र संख्या : 559
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -
(विचक्षणः सोमः) सर्वद्रष्टा शान्तस्वरूप परमात्मा (मतीनां वृषा) अर्चना करने वाले उपासकों का “मन्यते अर्चतिकर्मा” [निघं॰ ३.१४] सुखवर्षक (अह्नाम्-उषसां दिवः प्रतरीता) दिनों उषावेलाओं सूर्य का “सोऽसौ द्युलोकः सोऽसावादित्यः” [ऐ॰ आ॰ १.४.३] प्रवर्धयिता प्रवर्तयिता (पवते) प्राप्त होता है (सिन्धूनाम्) शरीर में स्यन्दमान—बहती हुई “सिन्धूनां स्यन्दमानानाम्” [निरु॰ १०.६] या स्रवण करती हुई—स्रवित होती हुई “सिन्धुः स्रवणात्” [निरु॰ ४.२७] शरीर को बान्धने वाली नाड़ियों का “तद्यदेतदिदं सर्वं सितं तस्मात् सिन्धवः” [जै॰ उ॰ १.९.२.९] (प्राणा) प्राण ‘सुस्थाने-आकारादेशश्छान्दसः’ प्रकृष्ट जीवनरसप्रदाता परमात्मा (इन्द्रस्य कलशान्-अचिक्रदत्) आत्मा के कलकल शब्द शयन नाड़ीसङ्गमों को रचनार्थ प्राप्त होता है (मनीषिभिः) ‘मनीषिणाम् विभक्तिव्यत्ययः’ ब्रह्मज्ञानियों के (हृदि-आविशन्) हृदयस्थान में आविष्ट हो जाता है।

भावार्थ - सर्वद्रष्टा शान्तस्वरूप परमात्मा स्तुतिकर्ता उपासकों का कामवर्षक—कामनापूरक है। जीवन की प्रभातवेलाओं दिनों सूर्यदर्शन को प्रवृद्ध करने वाला है शरीर में बढ़ने चलने वाले शरीर को बान्धने वाली प्राणनाड़ियों का प्राणस्वरूप जीवनप्रद है, आत्मा के अधीन कलकल शब्द वाले नाड़ी सङ्गमों को प्राप्त हुआ मनस्वी ऋषियों के हृदय में सदा साक्षात् रहता है॥६॥

विशेष - ऋषिः—कविः (क्रान्तदर्शी—अतीन्द्रिय परमात्मदर्शी उपासक)॥<br>

इस भाष्य को एडिट करें
Top