Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 564
ऋषिः - गृत्समदः शौनकः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
2
अ꣣ञ्ज꣢ते꣣꣬ व्य꣢꣯ञ्जते꣣ स꣡म꣢ञ्जते꣣ क्र꣡तु꣢ꣳ रिहन्ति꣣ म꣢ध्वा꣣꣬भ्य꣢꣯ञ्जते । सि꣡न्धो꣢रुऽच्छ्वा꣣से꣢ प꣣त꣡य꣢न्तमु꣣क्ष꣡ण꣢ꣳ हिरण्यपा꣣वाः꣢ प꣣शु꣢म꣣प्सु꣡ गृ꣢भ्णते ॥५६४॥
स्वर सहित पद पाठअ꣣ञ्ज꣡ते꣢ । वि । अ꣣ञ्जते । स꣢म् । अ꣣ञ्जते । क्र꣡तु꣢꣯म् । रि꣣हन्ति । म꣡ध्वा꣢꣯ । अ꣣भि꣢ । अ꣣ञ्जते । सि꣡न्धोः꣢꣯ । उ꣣च्छ्वासे꣢ । उ꣣त् । श्वासे꣢ । प꣣त꣡य꣢न्तम् । उ꣣क्ष꣡ण꣢म् । हि꣣रण्यपावाः꣢ । हि꣣रण्य । पावाः꣢ । प꣣शु꣢म् । अ꣣प्सु꣢ । गृ꣣भ्णते ॥५६४॥
स्वर रहित मन्त्र
अञ्जते व्यञ्जते समञ्जते क्रतुꣳ रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणꣳ हिरण्यपावाः पशुमप्सु गृभ्णते ॥५६४॥
स्वर रहित पद पाठ
अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोः । उच्छ्वासे । उत् । श्वासे । पतयन्तम् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते ॥५६४॥
सामवेद - मन्त्र संख्या : 564
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
पदार्थ -
(हिरण्यपावाः) आत्मभाव से पहुँचने—प्राप्त करने वाले उपासकजन “आत्मा हरितं हिरण्यम्” [काठ॰ १०.४] (क्रतुम्) ‘मतुब्लोपश्छान्दसः’ प्रशस्तकर्म प्रज्ञान वाले तथा प्रशस्तयज्ञ—अध्यात्मयज्ञ के आधार सोम—शान्त परमात्मा को (अञ्जते) मन में निश्चित करते हैं, मनन करते हैं (व्यञ्जते) निदिध्यासित करते हैं (समञ्जते) साक्षात् करते हैं (मध्वा-अभ्यञ्जते) आत्मसमर्पण से अभिमुख करते हैं “आत्मा वै पुरुषस्य मधु” [जै॰ १.२२४] पुनः (रिहन्ति) आत्मभाव से उसे अर्चित करते हैं “रिहति-अर्चतिकर्मा” [निघं॰ ३.१४] (सिन्धोः) स्यन्दनशील प्राणवान् हृदय के “प्राणो वै सिन्धुः” [कौ॰ १६.२] ‘मतुब्लोपश्छान्दसः’ (उच्छ्वासे) उच्छ्वासस्थान—अवकाश में (पतन्तम्) प्राप्त होते हुए—“पतति गतिकर्मा” [निघं॰ २.१४] (उक्षणम्) अमृतरस सींचने वाले—(पशुम्) सर्वद्रष्टा परमात्मा को (अप्सु गृभ्णते) श्रद्धाभावों में “आपः श्रद्धा” [काठ॰ ३१.३] ग्रहण करते हैं।
भावार्थ - आत्मभाव से पहुँचने वाले उपासकजन प्रशस्तकर्म प्रज्ञान के भण्डार एवं अध्यात्मयज्ञ के आधार शान्त परमात्मा का मनन, निदिध्यासन और साक्षात्कार करते हैं तथा आत्मसमर्पण से उसे अपनी ओर आकर्षित करते हैं। स्वात्मा से सम्पृक्त कर उसका अमृतरस लेते हैं। हृदय को सींचने वाले को आत्मभावों से ग्रहण करते हैं॥११॥
टिप्पणी -
[*42. “अत्रैव तृतीयमृच्छत॰” [निरु॰ ३.१७]।]
विशेष - ऋषिः—अत्रिः (इस जन्म में ही तृतीयधाम को प्राप्त होनेवाला*42 या परमात्मा में निरन्तर गमन प्रवेश करनेवाला उपासक)॥<br>
इस भाष्य को एडिट करें