Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 565
ऋषिः - पवित्र आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
1

प꣣वि꣡त्रं꣢ ते꣣ वि꣡त꣢तं ब्रह्मणस्पते प्र꣣भु꣡र्गात्रा꣢꣯णि꣣ प꣡र्ये꣢षि वि꣣श्व꣡तः꣢ । अ꣡त꣢प्ततनू꣣र्न꣢꣫ तदा꣣मो꣡ अ꣢श्नुते शृ꣣ता꣢स꣣ इ꣡द्व꣢꣯हन्तः꣣ सं꣡ तदा꣢꣯शत ॥५६५॥

स्वर सहित पद पाठ

प꣣वि꣡त्र꣢म् । ते꣣ । वि꣡त꣢꣯तम् । वि । त꣣तम् । ब्रह्मणः । पते । प्रभुः꣢ । प्र꣣ । भुः꣢ । गा꣡त्रा꣢꣯णि । प꣡रि꣢꣯ । ए꣣षि । विश्व꣡तः꣢ । अ꣡त꣢꣯प्ततनूः । अ꣡त꣢꣯प्त । त꣣नूः । न꣢ । तत् । आ꣣मः꣢ । अ꣣श्नुते । शृता꣡सः꣢ । इत् । व꣡ह꣢꣯न्तः । सम् । तत् । आ꣣शत ॥५६५॥


स्वर रहित मन्त्र

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ॥५६५॥


स्वर रहित पद पाठ

पवित्रम् । ते । विततम् । वि । ततम् । ब्रह्मणः । पते । प्रभुः । प्र । भुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । अतप्त । तनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । सम् । तत् । आशत ॥५६५॥

सामवेद - मन्त्र संख्या : 565
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 12
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -
(ब्रह्मणस्पते) हे अमृत आनन्द के स्वामिन्! परमात्मन्! “अथ यद् ब्रह्म तदमृतम्” [जै॰ ३०१.८.१.१०] (ते) तेरा (पवित्रम्) पवित्र करने वाला आनन्दरस “येन देवा पवित्रेणात्मानं पुनते सदा तेन सहस्रधारेण पवमान पुनातु मा” [काठ॰ सं॰ ९६.२] (विततम्) उपासक के अन्दर फैल रहा है (प्रभुः) प्रभावकारी हुआ (गात्राणि सवर्तः पर्येषि) उपासक के अङ्गों में सब ओर प्राप्त हो रहा है (अतप्ततनूः) असंयत देह वाला (आमः) कच्चा—मानसरोगी (तत्-न-अश्नुते) उस अमृत आनन्दरस को प्राप्त नहीं कर सकता है (शृतासः-इत्-वहन्तः) पके हुए संयमीजन ही वहन करते हुए (तत् समाशत) उसे सम्यक् भोगते हैं।

भावार्थ - हे अमृतानन्दरस के स्वामिन् परमात्मदेव! तेरा पवित्र—निर्दोष करने वाला अमृतानन्दरस उपासक के अन्दर फैलता है, इस प्रकार तू प्रभावकारी होकर उपासक के अन्दर मन आदि अङ्गों में परिप्राप्त हो रहा है, असंयमी मानसरोगी कच्चाजन तेरे अमृतानन्दरस को नहीं प्राप्त कर सकता है, किन्तु पके संयमीजन ही वहन करते हुए सम्यक् भोग सकते हैं॥१२॥

विशेष - ऋषिः—पवित्र आङ्गिरसः (प्राणविद्यासम्पन्न निष्पाप उपासक)॥<br>

इस भाष्य को एडिट करें
Top