Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 589
ऋषिः - शुनःशेप आजीगर्तिः कृत्रिमो देवरातो वैश्वामित्रो वा देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
4

उ꣡दु꣢त्त꣣मं꣡ व꣢रुण꣣ पा꣡श꣢म꣣स्म꣡दवा꣢꣯ध꣣मं꣡ वि꣢꣯ मध्य꣣म꣡ꣳ श्र꣢थाय । अ꣡था꣢दित्य व्र꣣ते꣢ व꣣यं꣡ तवा꣢꣯ना꣣ग꣢सो꣣ अ꣡दि꣢तये स्याम ॥५८९॥

स्वर सहित पद पाठ

उ꣢त् । उ꣣त्तम꣢म् । व꣣रुण । पा꣡श꣢꣯म् । अ꣣स्म꣢त् । अ꣡व꣢꣯ । अ꣣धम꣢म् । वि । म꣣ध्यम꣢म् । श्र꣣थाय । अ꣡थ꣢꣯ । आ꣣दित्य । आ । दित्य । व्रते꣢ । व꣣य꣢म् । त꣡व꣢꣯ । अ꣣नाग꣡सः꣢ । अ꣣न् । आग꣡सः꣢ । अ꣡दि꣢꣯तये । अ । दि꣣तये । स्याम ॥५८९॥


स्वर रहित मन्त्र

उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमꣳ श्रथाय । अथादित्य व्रते वयं तवानागसो अदितये स्याम ॥५८९॥


स्वर रहित पद पाठ

उत् । उत्तमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रथाय । अथ । आदित्य । आ । दित्य । व्रते । वयम् । तव । अनागसः । अन् । आगसः । अदितये । अ । दितये । स्याम ॥५८९॥

सामवेद - मन्त्र संख्या : 589
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment

पदार्थ -
(वरुण) हे वरने योग्य और वरने वाले परमात्मन्! तू (अस्मत्) हमसे (उत्तमं पाशम्-उच्छ्रथय) प्रमुख कठिन पाश अविवेककृत कारणशरीररूप लोहबन्धन को उखाड़ दे—तोड़ दे (मध्यमं विश्रथय) मध्यम पाश—वासनाकृत सूक्ष्म शरीररूप आवरणबन्धन को विच्छिन्न कर दे—चीर दे—फाड़ दे (अधमम्-अव) निकृष्ट पाश—भोगकृत स्थूलशरीररूप ग्रन्थिबन्धन को ढीला कर दे—खोल दे (अथ) अनन्तर—फिर (वयम्) हम (अनागसः) पापरहित हुए (आदित्य) हे अदिति—अखण्ड सुखसम्पत्ति—मुक्ति के स्वामिन्! (तव व्रते) तेरे वरण—उपासना में (अदितये स्याम) अखण्ड सुखसम्पत्ति—मुक्ति के लिये योग्य हो जावें।

भावार्थ - निष्पाप होकर परमात्मा के सद्व्रत ध्यानोपासन में वर्तमान रहने पर उपासक के तीनों बन्धन कारण शरीर, सूक्ष्मशरीर, स्थूल शरीर को परमात्मा दूर कर देता है। पुनः उपासक आत्मा अखण्ड सुखसम्पत्ति मुक्ति को प्राप्त हो जाता है॥४॥

विशेष - ऋषिः—आजीगर्तः शुनः शेपः (इन्द्रिय भोगों की दौड़ में शरीरगर्त में गिरा विषयलोलुप उत्थान का इच्छुक)॥ देवता—वरुणः (वरने योग्य और वरने वाला परमात्मा)॥ छन्दः—चतुष्पदा गायत्री॥<br>

इस भाष्य को एडिट करें
Top