Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 590
ऋषिः - कुत्स आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
3
त्व꣡या꣢ व꣣यं꣡ पव꣢꣯मानेन सोम꣣ भ꣡रे꣢ कृ꣣तं꣢꣯ वि꣢꣯ चिनुयाम꣣ श꣡श्व꣢त् । त꣡न्नो꣢ मि꣣त्रो꣡ वरु꣢णो मामहन्ता꣣म꣡दि꣢तिः꣣ सि꣡न्धुः꣢ पृ꣣थि꣢वी उ꣣त꣢ द्यौः ॥५९०॥
स्वर सहित पद पाठत्व꣡या꣢꣯ । व꣣य꣢म् । प꣡व꣢꣯मानेन । सो꣣म । भ꣡रे꣢꣯ । कृ꣣त꣢म् । वि । चि꣣नुयाम । श꣡श्व꣢꣯त् । तत् । नः꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । मा꣣महन्ताम् । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । सि꣡न्धुः꣢꣯ । पृ꣣थिवी꣢ । उ꣣त꣢ । द्यौः ॥५९०॥
स्वर रहित मन्त्र
त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५९०॥
स्वर रहित पद पाठ
त्वया । वयम् । पवमानेन । सोम । भरे । कृतम् । वि । चिनुयाम । शश्वत् । तत् । नः । मित्रः । मि । त्रः । वरुणः । मामहन्ताम् । अदितिः । अ । दितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५९०॥
सामवेद - मन्त्र संख्या : 590
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! (वयम्) हम (त्वया पवमानेन) तुझ आनन्दधारा में प्राप्त होने वाले के साथ—सहाय्य से (भरे) इस धारण किए जीवन में (शश्वत्-कृतम्) सत् कर्म—श्रेष्ठ कर्म को “धीराणां शश्वताम्” [अथर्व॰ २०.१२८.४] (विचिनुयाम) विशेषरूप से अन्दर धारण करें—आचरित करें (नः-तत्) हमारे उस सत् कर्म को तेरे रचे (मित्रः) सूर्य स्वप्रकाश द्वारा (वरुणः) मेघ वृष्टि द्वारा (अदितिः) अग्नि “अदितिरप्यग्निरुच्यते” [निरु॰ ४.२३] ताप द्वारा (सिन्धुः) स्यन्दनशील—बहने वाले जल अन्न द्वारा (पृथिवी) भूमि वास द्वारा (उत) अपि—और (द्यौः) द्युलोक नक्षत्रदर्शन—ग्रह विज्ञान द्वारा (मामहन्ताम्) प्रवृद्ध करें। अथवा तू स्वयं (मित्रः) प्रेरणा करने वाला (वरुणः) वरने वाला (अदितिः) अदीन शक्तिमान् (सिन्धुः) व्यापनशील (पृथिवी) प्रथित आधाररूप (उत) और (द्यौः) प्रकाशस्वरूप हुआ (मामहन्ताम्) बढ़ावें।
भावार्थ - हे शान्तस्वरूप परमात्मन्! तुझ आनन्दधारा में प्राप्त होने वाले के साथ हम अपने इस धारण किए शरीर में श्रेष्ठ कर्म धारण करते रहें, तू भी मित्र आदि स्वरूपों में वर्तमान हुआ उसे बढ़ाता रह एवं तेरे रचे मित्र—सूर्य आदि भी उसे बढ़ाते रहें॥५॥
विशेष - ऋषिः—गृत्समदः (मेधावी और हर्षालु)॥ देवता—पवमानः सोमः (आनन्दधारा में प्राप्त होता हुआ परमात्मा)॥ छन्दः—चतुष्पदा गायत्री॥<br>
इस भाष्य को एडिट करें