Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 595
ऋषिः - श्रुतकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
3

त्व꣢मे꣣त꣡द꣢धारयः कृ꣣ष्णा꣢सु꣣ रो꣡हि꣢णीषु च । प꣡रु꣢ष्णीषु꣣ रु꣢श꣣त्प꣡यः꣢ ॥५९५॥

स्वर सहित पद पाठ

त्व꣢म् । ए꣣त꣢त् । अ꣣धारयः । कृष्णा꣡सु꣢ । रो꣡हि꣢꣯णीषु । च꣣ । प꣡रु꣢꣯ष्णीषु । रु꣡श꣢꣯त् । प꣡यः꣢꣯ ॥५९५॥


स्वर रहित मन्त्र

त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः ॥५९५॥


स्वर रहित पद पाठ

त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च । परुष्णीषु । रुशत् । पयः ॥५९५॥

सामवेद - मन्त्र संख्या : 595
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (त्वम्) तू (कृष्णासु) कृष्ण रङ्ग वाली रसवाहिनी नाड़ियों में (रोहिणीषु) रक्तवाहिनी नाड़ियों में (परुष्णीषु) ज्ञानवाहिनी नाड़ियों में (एतत्) यह (रुशत्) ज्वलित—रोचमान “रुशत्....रोचमान” “रुशत् वर्णनाम रोचतेर्ज्वलितिकर्मणः” [निरु॰ ६.१४] (पयः) प्राण को “प्राणः पयः” [श॰ ६.५.४.१५] (अधारयः) धारण करा।

भावार्थ - ऐश्वर्यवान् परमात्मा हमारे शरीर की रसवाहिनी नाड़ियों में रक्तवाहिनी नाड़ियों में तथा ज्ञानवाहिनी नाड़ियों में इस अध्यात्म-प्रेरक रोचमान प्राण को धारण करा, अध्यात्म-विरोधी रस, रक्त और ज्ञान का वहन करने वाला न हो, किन्तु रोचमान प्राण उनमें कार्य करता रहे॥१॥

विशेष - ऋषिः—श्रुतकक्षः (सुन लिया अध्यात्मकक्ष जिसने ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top