Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 599
ऋषिः - प्रथो वासिष्ठः
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
3
प्र꣡थ꣢श्च꣣ य꣡स्य꣢ स꣣प्र꣡थ꣢श्च꣣ ना꣡मानु꣢꣯ष्टुभस्य ह꣣वि꣡षो꣢ ह꣣वि꣢र्यत् । धा꣣तु꣡र्द्युता꣢꣯नात्सवि꣣तु꣢श्च꣣ वि꣡ष्णो꣢ रथन्त꣣र꣡मा ज꣢꣯भारा꣣ व꣡सि꣢ष्ठः ॥५९९॥
स्वर सहित पद पाठप्र꣡थः꣢꣯ । च꣣ । य꣡स्य꣢꣯ । स꣣प्र꣡थः꣢ । स꣣ । प्र꣡थः꣢꣯ । च꣣ । ना꣡म꣢꣯ । आ꣡नु꣢꣯ष्टुभस्य । आ꣡नु꣢꣯ । स्तु꣣भस्य । हवि꣡षः꣢ । ह꣣विः꣢ । यत् । धा꣣तुः꣢ । द्यु꣡ता꣢꣯नात् । स꣣वितुः꣢ । च꣣ । वि꣡ष्णोः꣢꣯ । र꣣थन्तर꣢म् । र꣣थम् । तर꣢म् । आ । ज꣣भार । व꣡सि꣢꣯ष्ठः ॥५९९॥
स्वर रहित मन्त्र
प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् । धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥५९९॥
स्वर रहित पद पाठ
प्रथः । च । यस्य । सप्रथः । स । प्रथः । च । नाम । आनुष्टुभस्य । आनु । स्तुभस्य । हविषः । हविः । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथन्तरम् । रथम् । तरम् । आ । जभार । वसिष्ठः ॥५९९॥
सामवेद - मन्त्र संख्या : 599
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment
पदार्थ -
(आनुष्टुभस्य) अनुष्टुभ्—अनुक्रम से किए अर्चन सत्वन द्वारा सिद्ध होने वाले—“स्तोभति-अर्चतिकर्मा” [निघं॰ ३.१] (धातुः) विधाता—(सवितुः) प्रेरक—(विष्णोः) व्यापक परमात्मा का (यत्-हविषः-हविः) जोकि ‘हविषाम्’ हवियों का हवि—अनेक उपहारों में उपहार (रथन्तरम्) अत्यन्त रमणीय या अत्यन्त रसरूप अमृतानन्द है “रसतमं ह वै तद् रथन्तरमित्याचक्षते परोक्षम्” [श॰ ९.१.२.३६] (द्युतानात्) प्रकाशमय मोक्षधाम से “त्रिपादस्यामृतं दिवि” [ऋ॰ १०.९०.३] (वसिष्ठः) परमात्मा में अत्यन्त वसने वाला उपासक “ये वै ब्राह्मणाः शुश्रुवांसो वसिष्ठाः” [जै॰ २.२४२] (आजहार) ले आता है (यस्य) जिस वसिष्ठ उपासक आत्मा का (प्रथः-च सप्रथः-च नाम) प्रथ—प्रख्यात गुण—ज्ञान—वैराग्य “ज्ञानस्यैव पराकाष्ठा वैराग्यम्” [योग॰ १.१६ व्यासः] और सप्रथ—प्रख्यात सहकारी कर्म—यत्न—अभ्यास “तत्रस्थितौ यत्नोऽभ्यासः” [योग॰ १.१३] नमाने वाला साधन है।
भावार्थ - निरन्तर उपासना स्तुति से सिद्ध—अनुभूत—अनुकूल होने वाले विधाता कर्मफलप्रदाता प्रेरक विभु परमात्मा का जो उपहारों में श्रेष्ठ उपहार अत्यन्त रमणीय अतीव रसरूप अमृत आनन्द है उसे मोक्षधाम से परमात्मा में अत्यन्त वसने वाला उपासक ज्ञानमय वैराग्य और योगरूप अभ्यास के द्वारा अपने अन्दर ले आता है, ये दोनों उपासक की ओर नमाने के साधन हैं॥५॥
विशेष - ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला उपासक)॥ देवता—विश्वेदेवाः (समस्त दिव्यगुण वाला परमात्मा तथा मोक्षधाम*47)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें