Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 598
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
3

इ꣢न्द्र꣣ वा꣡जे꣢षु नोऽव स꣣ह꣡स्र꣢प्रधनेषु च । उ꣣ग्र꣢ उ꣣ग्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥५९८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । वा꣡जे꣢꣯षु । नः꣣ । अव । सह꣡स्र꣢प्रधनेषु । स꣣ह꣡स्र꣢ । प्र꣣धनेषु । च । उग्रः꣢ । उ꣣ग्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥५९८॥


स्वर रहित मन्त्र

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ॥५९८॥


स्वर रहित पद पाठ

इन्द्र । वाजेषु । नः । अव । सहस्रप्रधनेषु । सहस्र । प्रधनेषु । च । उग्रः । उग्राभिः । ऊतिभिः ॥५९८॥

सामवेद - मन्त्र संख्या : 598
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! तू (उग्रः) तेजस्वी हुआ (उग्रेभिः-ऊतिभिः) अपनी तेजस्वी रक्षाविधियों के द्वारा (वाजेषु) इन्द्रिय विषयरूप साधारण संघर्ष प्रसङ्गों में (च) और (सहस्र-प्रधनेषु) बहुत बार होने वाले कामादि सम्बन्धी मानस संग्रामों में (नः-अव) हमारी रक्षा कर।

भावार्थ - निश्चय तेजस्वी परमात्मा अपनी तेजस्वी रक्षाविधियों के द्वारा भोग संघर्षों में और सहस्र बार सताने वाले कामादि सम्बन्धी मानस संग्रामों में हमारी रक्षा किया करता है, अतः उसकी उपसना करनी चाहिए॥४॥

विशेष - ऋषिः—मधुच्छन्दा वैश्वामित्र (सर्वमित्र आचार्य से सम्बद्ध मधुर इच्छा वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top