Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 603
ऋषिः - गोतमो राहूगणः देवता - सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आरण्यं काण्डम्
2

सं꣢ ते꣣ प꣡या꣢ꣳसि꣣ स꣡मु꣢ यन्तु꣣ वा꣢जाः꣣ सं꣢꣯ वृष्ण्या꣢꣯न्यभिमाति꣣षा꣡हः꣢ । आ꣣प्या꣡य꣢मानो अ꣣मृ꣡ता꣢य सोम दि꣣वि꣡ श्रवा꣢꣯ꣳस्युत्त꣣मा꣡नि꣢ धिष्व ॥६०३॥

स्वर सहित पद पाठ

स꣢म् । ते꣣ । प꣡याँ꣢꣯सि । सम् । उ꣣ । यन्तु । वा꣡जाः꣢꣯ । सम् । वृ꣡ष्ण्या꣢꣯नि । अ꣣भिमातिषा꣡हः꣢ । अ꣣भिमाति । सा꣡हः꣢꣯ । आ꣣प्या꣡य꣢मानः । आ꣣ । प्या꣡यमा꣢꣯नः । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । सो꣣म । दिवि꣢ । श्र꣡वाँ꣢꣯सि । उ꣣त्तमा꣡नि꣢ । धि꣣ष्व ॥६०३॥


स्वर रहित मन्त्र

सं ते पयाꣳसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाꣳस्युत्तमानि धिष्व ॥६०३॥


स्वर रहित पद पाठ

सम् । ते । पयाँसि । सम् । उ । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभिमातिषाहः । अभिमाति । साहः । आप्यायमानः । आ । प्यायमानः । अमृताय । अ । मृताय । सोम । दिवि । श्रवाँसि । उत्तमानि । धिष्व ॥६०३॥

सामवेद - मन्त्र संख्या : 603
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! (ते-अभिमातिषाहः) तुझ पापभावनाओं काम आदि को सहने दबाने—नष्ट करने वाले के “पाप्मा वा अभिमातिः” [काठ॰ १३.२] (पयांसि-अमृताय संयन्तु) ज्ञानमय तेज—तेजोरूपधाराएँ “एतत् सोमस्य तेजः-यत् पयः” [तै॰ सं॰ २.५.२.७] अमृत—अमर हुए जीवन्मुक्त के लिये सम्प्राप्त हो (वाजाः सम्-उ) अमृत अन्न—अनश्वरभोग अवश्य सम्प्राप्त हों (वृष्ण्यानि सम्) रेतःसामर्थ्य भी सम्प्राप्त हों “सं वृष्ण्यान्यभिमातिषाह इति संरेतांसि पाप्मसह इत्येतत्” [श॰ ७.३.१.४६] तथा (दिवि) मोक्षधाम में (उत्तमानि श्रवांसि धिष्व) उत्कृष्ट श्रवः-प्रशंसनीय यश—यशस्वी प्रवृत्तियों को धारण करा।

भावार्थ - हे शान्तस्वरूप परमात्मन्! तुझ काम आदि पापभावनाओं के दबाने नष्ट करने वाले के ज्ञानमय तेजप्रवाह अमरयश को प्राप्त हुए मुक्त जीवन्मुक्त को सम्प्राप्त हों—होते हैं। अमृतभोग तथा मोक्षधाम में ऊँची यशस्वी प्रवृत्तियाँ भी धारण करा—करता है॥२॥

विशेष - ऋषिः—गोतमः (परमात्मा के प्रति अत्यन्त गतिशील उपासक)॥ देवता—पवमानः (आनन्दधारा में प्राप्त होता हुआ परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top