Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 636
ऋषिः - प्रस्कण्वः काण्वः
देवता - सूर्यः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
3
प्र꣣त्य꣢ङ् दे꣣वा꣢नां꣣ वि꣡शः꣢ प्र꣣त्य꣡ङ्ङुदे꣢꣯षि꣣ मा꣡नु꣢षान् । प्र꣣त्य꣢꣫ङ् विश्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥६३६॥
स्वर सहित पद पाठप्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । दे꣣वा꣡ना꣢म् । वि꣡शः꣢꣯ । प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । उत् । ए꣣षि । मा꣡नु꣢꣯षान् । प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । वि꣡श्व꣢꣯म् । स्वः꣢꣯ । दृ꣣शे꣢ ॥६३६॥
स्वर रहित मन्त्र
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ् विश्वꣳ स्वर्दृशे ॥६३६॥
स्वर रहित पद पाठ
प्रत्यङ् । प्रति । अङ् । देवानाम् । विशः । प्रत्यङ् । प्रति । अङ् । उत् । एषि । मानुषान् । प्रत्यङ् । प्रति । अङ् । विश्वम् । स्वः । दृशे ॥६३६॥
सामवेद - मन्त्र संख्या : 636
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
पदार्थ -
(स्वः-दृशे) सुखदर्शन के लिये (देवानां विशः प्रत्यङ्-उदेषि) देवों—जीवन्मुक्तों की श्रेणी में आने वाले नियमित जीवनयात्रा करने वाले—परमात्मा में अपने को नियुक्त करने वाले मनुष्यों के सम्मुख परमात्मन्! तू उत्साह से जाता है “नियुतो देवानां विशः” [काठ॰ २.१३] “विशः-मनुष्याः” [निघं॰ २.३] “नियुतो नियमनाद्वा नियोजनाद्वा” [निरु॰ ५.२७] (मानुषात् प्रत्यङ्) मनुष्य श्रेणी के उपासकों के सम्मुख भी उत्साह से आता है (विश्वं प्रत्यङ्) सब दर्शक वर्ग के सम्मुख भी उत्साह से आता है।
भावार्थ - हे व्यापनशील परमात्मन्! तू महान् उदार है तू जीवन्मुक्तों के सम्मुख सुख दर्शन कराने उत्साह से आता है, उपासक मनुष्यों के सम्मुख भी सुख दर्शन कराने उत्साह से आता है, तथा सब ही जनवर्ग के सम्मुख भी सुखदर्शन कराने उत्साह से आता है, तेरे यहाँ भेद नहीं यथायोग्य यथापात्र अपना सुखदर्शन तू देता ही है। जितना तेरे दर्शन का उत्सुक तेरी ओर प्रवृत्त होने में कोई यत्नशील होगा उतना सुखदर्शक तेरा कर लिया करता है॥१०॥
विशेष - <br>
इस भाष्य को एडिट करें