Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 641
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
5

वि꣣दा꣡ म꣢घवन् वि꣣दा꣢ गा꣣तु꣢꣯मनु꣢꣯शꣳसिषो꣣ दि꣡शः꣢ । शि꣡क्षा꣢ शचीनां पते पूर्वी꣣णां꣡ पुरू꣢वसो ॥६४१

स्वर सहित पद पाठ

वि꣣दाः꣢ । म꣣घवन् । विदाः꣢ । गा꣣तु꣢म् । अ꣡नु꣢꣯ । शँ꣣सिषः । दि꣡शः꣢꣯ । शि꣡क्षा꣢꣯ । श꣣चीनाम् । पते । पूर्वीणा꣢म् । पु꣣रूवसो । पुरु । वसो ॥६४१॥


स्वर रहित मन्त्र

विदा मघवन् विदा गातुमनुशꣳसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥६४१


स्वर रहित पद पाठ

विदाः । मघवन् । विदाः । गातुम् । अनु । शँसिषः । दिशः । शिक्षा । शचीनाम् । पते । पूर्वीणाम् । पुरूवसो । पुरु । वसो ॥६४१॥

सामवेद - मन्त्र संख्या : 641
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 1
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थ -
(मघवन्) हे मोक्षैश्वर्य वाले परमात्मन्! (विदाः) तू सब कुछ जानता है, अतः (गातुं विदाः) जीवन के मार्ग या गन्तव्य को प्राप्त करा (दिशः-अनुशंसिषः) आगे बढ़ने की दिशाओं को सुझा (पूर्वीणां शचीनां पते) शाश्वतिक प्रज्ञाओं—विद्याओं के स्वामिन् (पुरूवसो) बहुत ज्ञान धन वाले परमात्मन्! (शिक्ष) उन शाश्वतिक प्रज्ञाओं को, विद्याओं को, ज्ञानधनों को मुझे प्रदान कर “शिक्षति दानकर्मा” [निघं॰ ३.२०]।

भावार्थ - परमात्मा सर्वज्ञ है वेदत्रयी—समस्त शाश्वतिक विद्या का स्वामी है, मानव को जीवनयात्रा के मार्ग और गन्तव्य की दिशाएँ भी सुझाता है विशेषतः उपासक का महान् पथप्रदर्शक बनता है॥१॥

विशेष - ऋषिः—प्रजापतिः*55 (इन्द्रियों का स्वामी उपासक)॥ देवता—त्रैलोक्यात्मेन्द्रः१ (त्रिलोकी का आत्मा—विश्वात्मा ऐश्वर्यवान् परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top