Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 642
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
4

आ꣣भि꣢꣫ष्ट्वम꣣भि꣡ष्टि꣢भिः꣣ स्वा꣢ऽ३र्न्ना꣢ꣳशुः । प्र꣡चे꣢तन꣣ प्र꣡चे꣢त꣣ये꣡न्द्र꣢ द्यु꣣म्ना꣡य꣢ न इ꣣षे꣢ ॥६४२

स्वर सहित पद पाठ

आ꣣भिः । त्वम् । अभिष्टिभिः । स्वः । न । अँ꣣शुः꣢ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । प्र꣢ । चे꣣तय । इ꣡न्द्र꣢꣯ । द्यु꣣म्ना꣡य꣢ । नः꣢ । इषे꣢ ॥६४२॥


स्वर रहित मन्त्र

आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नाꣳशुः । प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥६४२


स्वर रहित पद पाठ

आभिः । त्वम् । अभिष्टिभिः । स्वः । न । अँशुः । प्रचेतन । प्र । चेतन । प्र । चेतय । इन्द्र । द्युम्नाय । नः । इषे ॥६४२॥

सामवेद - मन्त्र संख्या : 642
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 2
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

पदार्थ -
(प्रचेतन इन्द्र) हे सचेत करने वाले ऐश्वर्यवान् परमात्मन्! (त्वम्) तू (आभिः-अभिष्टिभिः) इन हमारी प्रार्थनाओं से (स्वः-न-अंशुः) सुखमय—मोक्षधाम के समान तथा व्यापक होता हुआ तू (नः) हमारे (द्युम्नाय) यशोरूप स्वस्वरूप प्राप्ति के लिये “द्युम्नं द्योततेर्यशो वा” [निरु॰ ५.५] “यस्य नाम महद् यशः” [यजु॰ ३२.३] एवं (इषे) लौकिक अन्नादि इष्ट सिद्धि के लिये भी (प्रचेतय) चेता—बोधित कर—करता है।

भावार्थ - चेताने वाला मोक्षधाम के समान महान् परमात्मा हमारी प्रार्थनाओं से हमें चेताता है आध्यात्मिक यश परमात्मरूप स्वस्वरूप दर्शनार्थ तथा सांसारिक अन्न आदि इष्ट सिद्धि के लिये भी चेताता है—बोध देता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top