Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 662
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

स꣡ नः꣢ पृ꣣थु꣢ श्र꣣वा꣢य्य꣣म꣡च्छा꣢ देव विवाससि । बृ꣣ह꣡द꣢ग्ने सु꣣वी꣡र्य꣢म् ॥६६२॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । पृ꣢थु । श्र꣣वा꣡य्य꣢म् । अ꣡च्छ꣢꣯ । दे꣣व । विवाससि । बृह꣢त् । अ꣣ग्ने । सु꣡वी꣢र्यम् । सु꣣ । वी꣡र्य꣢꣯म् ॥६६२॥


स्वर रहित मन्त्र

स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥६६२॥


स्वर रहित पद पाठ

सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि । बृहत् । अग्ने । सुवीर्यम् । सु । वीर्यम् ॥६६२॥

सामवेद - मन्त्र संख्या : 662
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(सः-अग्ने देव) वह तू ज्ञानप्रकाशक परमात्मदेव! (नः) हमारे लिए (पृथु बृहत् सुवीर्यं श्रवाय्यम्) महान् “पृथु महान्” [निरु॰ १२.२६] ज्येष्ठ श्रेष्ठ “ज्येष्ठं वै बृहत्” [ऐ॰ ८.२] सुनने योग्य प्रशंसनीय शोभनबल—अध्यात्म या दिव्य आयु मोक्ष आयु “आयुर्वीर्यंहिरण्यम्” [मै॰ १.७.५] को (अच्छा विवाससि) सम्यक् सम्पादित करता है “विवासतिः परिचर्यायाम्” [निरु॰ ११.१३]।

भावार्थ - परमात्मा हम उपासकों के लिए महान् श्रेष्ठ परम्परा से प्रसिद्ध दिव्य आयु मोक्ष को सम्यक् सम्पादित करता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top