Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 681
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

न꣡ त्वावा꣢꣯ꣳ अ꣣न्यो꣢ दि꣣व्यो꣡ न पार्थि꣢꣯वो꣣ न꣢ जा꣣तो꣡ न ज꣢꣯निष्यते । अ꣣श्वाय꣡न्तो꣢ मघवन्निन्द्र वा꣣जि꣡नो꣢ ग꣣व्य꣡न्त꣢स्त्वा हवामहे ॥६८१॥

स्वर सहित पद पाठ

न꣢ । त्वा꣡वा꣢꣯न् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । दि꣣व्यः꣢ । न । पा꣡र्थि꣢꣯वः । न । जा꣡तः꣢ । न । ज꣡निष्यते । अश्वाय꣡न्तः꣢ । मघ꣣वन् । इन्द्र । वाजि꣡नः꣢ । ग꣣व्य꣡न्तः꣢ । त्वा꣣ । हवामहे ॥६८१॥


स्वर रहित मन्त्र

न त्वावाꣳ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥६८१॥


स्वर रहित पद पाठ

न । त्वावान् । अन्यः । अन् । यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते । अश्वायन्तः । मघवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥६८१॥

सामवेद - मन्त्र संख्या : 681
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(मघवन्-इन्द्र) हे मोक्षैश्वर्यवान् परमात्मन्! (त्वावान्) तेरे जैसा शरण्यदेव (अन्यः-न दिव्यः-न पार्थिवः) कोई न द्युलोक वाला न पृथिवीलोक वाला (न जातः-न जनिष्यते) न उत्पन्न हुआ न उत्पन्न होवेगा यह निश्चय है (अश्वायन्तः-गव्यन्तः) हम सदन्तःकरण चाहते हुए संयत इन्द्रिय चाहने वाले होते हुए (वाजिनः) अमृतान्नभोग के भागी (त्वा हवामहे) तुझे आमन्त्रित करते हैं।

भावार्थ - मानव का शरण्यदेव वास्तव में केवल परमात्मा ही है कोई अन्य न द्युलोक का पदार्थ, न कोई पृथिवीलोक का पदार्थ हो सकता है। उसके आश्रय से हम उत्तम अन्तःकरण वाले संयत पवित्र इन्द्रियों वाले होते हुए अमृतभोग मोक्ष के भागी हो सकते हैं, उसका अपने अन्दर आमन्त्रण करना चाहिये॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top