Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 690
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
10
र꣣क्षोहा꣢ वि꣣श्व꣡च꣢र्षणिर꣣भि꣢꣫ योनि꣣म꣡यो꣢हते । द्रो꣡णे꣢ स꣣ध꣢स्थ꣣मा꣡स꣢दत् ॥६९०॥
स्वर सहित पद पाठर꣣क्षोहा꣢ । र꣣क्षः । हा꣢ । वि꣣श्व꣡च꣢र्षणिः । वि꣣श्व꣢ । च꣣र्षणिः । अ꣣भि꣢ । यो꣡नि꣢꣯म् । अ꣡यो꣢꣯हते । अ꣡यः꣢꣯ । ह꣣ते । द्रो꣡णे꣢꣯ । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣣म् । आ꣢ । अ꣣सदत् ॥६९०॥
स्वर रहित मन्त्र
रक्षोहा विश्वचर्षणिरभि योनिमयोहते । द्रोणे सधस्थमासदत् ॥६९०॥
स्वर रहित पद पाठ
रक्षोहा । रक्षः । हा । विश्वचर्षणिः । विश्व । चर्षणिः । अभि । योनिम् । अयोहते । अयः । हते । द्रोणे । सधस्थम् । सध । स्थम् । आ । असदत् ॥६९०॥
सामवेद - मन्त्र संख्या : 690
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(रक्षोहा) पापवासना का नाशक (विश्वचर्षणिः) सर्वद्रष्टा परमात्मा (अयोहते) हिरण्य ‘अयः-हिरण्यनाम’ [निघं॰ १.२] ज्योति से संहत—आत्मज्योतिसम्प्रेरित (द्रोणे) हृदयकोष्ठ को ‘द्वितीयार्थे सप्तमी’ (सधस्थं योनिम्-अभि-आसदत्) जो आत्मज्योति और सर्वद्रष्टा परमात्मा का समान स्थान गृह है उसे अभिप्राप्त होता है।
भावार्थ - सर्वद्रष्टा पापनाशक परमात्मा उपासना द्वारा आत्मा और परमात्मा के समान स्थान आत्मा से सम्प्रेरित हृदयकोष्ठ को सम्यक् प्राप्त होता है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें