Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 701
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
2

ऋ꣣त꣡स्य꣢ जि꣣ह्वा꣡ प꣢वते꣣ म꣡धु꣢ प्रि꣣यं꣢ व꣣क्ता꣡ पति꣢꣯र्धि꣣यो꣢ अ꣣स्या꣡ अदा꣢꣯भ्यः । द꣡धा꣢ति पु꣣त्रः꣢ पि꣣त्रो꣡र꣢पी꣣च्यां꣢३꣱ ना꣡म꣢ तृ꣣ती꣢य꣣म꣡धि꣢ रोच꣣नं꣢ दि꣣वः꣢ ॥७०१

स्वर सहित पद पाठ

ऋ꣣त꣡स्य꣢ । जि꣣ह्वा꣢ । प꣣वते । म꣡धु꣢꣯ । प्रि꣣य꣢म् । व꣣क्ता꣢ । प꣡तिः꣢꣯ । धि꣣य꣢ । अ꣡स्याः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । द꣡धा꣢꣯ति । पु꣣त्रः꣢ । पु꣣त् । त्रः꣢ । पि꣣त्रोः꣢ । अ꣣पीच्य꣢म् । ना꣡म꣢꣯ । तृ꣣ती꣡य꣢म् । अ꣡धि꣢꣯ । रो꣣चन꣢म् । दि꣣वः꣢ ॥७०१॥


स्वर रहित मन्त्र

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यां३ नाम तृतीयमधि रोचनं दिवः ॥७०१


स्वर रहित पद पाठ

ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धिय । अस्याः । अदाभ्यः । अ । दाभ्यः । दधाति । पुत्रः । पुत् । त्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचनम् । दिवः ॥७०१॥

सामवेद - मन्त्र संख्या : 701
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थ -
(ऋतस्य जिह्वा) अमृतस्वरूप सोम शान्त परमात्मा की वाक्—स्तुति “ऋतममृतमित्याह” [जै॰ २.१६०] (मधुप्रियं पवते) मधु है प्रिय जिसको ऐसे उपासक को पवित्र कर देती है (अस्या धियः-वक्ता-अदाभ्यः पतिः) इस स्तुतिरूप धी का प्रज्ञा प्रवचनकर्ता अदभनीय पति है—अधिकारी है (पित्रोः पुत्रः) द्यावापृथिवी लोकद्वय का त्राणकर्ता (दिवः-अधि रोचनं तृतीयम्) प्रकाशमय मोक्ष में रुचिकर तृतीय अमृत नाम ओ३म् सोम (अपीच्यं नाम दधाति) अन्तर्हित “अपीच्यम्-अन्तर्हितनाम” [निघं॰ ३.२५] नाम को धारण करता है।

भावार्थ - अमृतस्वरूप शान्त परमात्मा की स्तुति परमात्मसम्बन्धी मधुर इसको चाहने वाले को उपासक को पवित्र कर देती है, इस स्तुतिरूप प्रज्ञा का प्रवचनकर्ता अहिंसनीय अधिकारी हो जाता है द्यावापृथिवी का त्राणकर्ता मोक्ष में रुचिकर अमृतनाम ओ३म् अन्तर्हित को धारण करता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top