Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 727
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
य꣡स्ते꣢ शृङ्गवृषो णपा꣣त्प्र꣡ण꣢पात्कुण्ड꣣पा꣡य्यः꣢ । न्य꣢꣯स्मिन् दध्र꣣ आ꣡ मनः꣢꣯ ॥७२७॥
स्वर सहित पद पाठयः꣢ । ते꣣ । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्र꣡ण꣢꣯पात् । प्र । न꣣पात् । कुण्डपा꣡य्यः꣢ । कु꣣ण्ड । पा꣡य्यः꣢꣯ । नि । अ꣣स्मिन् । दध्रे । आ꣢ । म꣡नः꣢꣯ ॥७२७॥
स्वर रहित मन्त्र
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः । न्यस्मिन् दध्र आ मनः ॥७२७॥
स्वर रहित पद पाठ
यः । ते । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्रणपात् । प्र । नपात् । कुण्डपाय्यः । कुण्ड । पाय्यः । नि । अस्मिन् । दध्रे । आ । मनः ॥७२७॥
सामवेद - मन्त्र संख्या : 727
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(ते शृङ्गवृषः) हे ऐश्वर्यवन् परमात्मन्! तुझ अज्ञानान्धकारनाशक ज्ञानप्रकाशवर्षक का “शृङ्गाणि ज्वलतो नाम” [निघं॰ १.१७] (नपात्) न गिरानेवाला अपितु धारण करनेवाला तथा (प्रणपात्) आत्मा को भी प्रकृष्टरूप से न गिरानेवाला उत्कर्षकर्ता (कुण्डपाय्यः) कुण्ड से जैसे पान करने योग्य भरपूर आनन्दरस पान करना होता है वह जो अध्यात्मयज्ञ है “क्रतौ कुण्डपाय्यसञ्चाय्यौ” [अष्टा॰ ३.१.१३०] (अस्मिन्) इस—उस में (मनः-नि-आ दध्रे) उपासकजन अपने मन को नियम से निरन्तर रखते हैं—समर्पित करते हैं।
भावार्थ - अध्यात्मयज्ञ जोकि अज्ञानान्धकारनाशक ज्ञानप्रकाश सुख वर्षानेवाले परमात्मा का न गिराने—साक्षात् करानेवाला आत्मा का भी उत्कर्ष करानेवाला है उसमें उपासकजन अपना मन निरन्तर लगाया करते हैं॥३॥
विशेष - <br>
इस भाष्य को एडिट करें