Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 73
ऋषिः - बुधगविष्टिरावात्रेयौ
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आग्नेयं काण्डम्
7
अ꣡बो꣢ध्य꣣ग्निः꣢ स꣣मि꣢धा꣣ ज꣡ना꣢नां꣣ प्र꣡ति꣢ धे꣣नु꣡मि꣢वाय꣣ती꣢मु꣣षा꣡स꣢म् । य꣣ह्वा꣡ इ꣢व꣣ प्र꣢ व꣣या꣢मु꣣ज्जि꣡हा꣢नाः꣣ प्र꣢ भा꣣न꣡वः꣢ सस्रते꣣ ना꣢क꣣म꣡च्छ꣢ ॥७३॥
स्वर सहित पद पाठअ꣡बो꣢꣯धि । अ꣣ग्निः꣢ । स꣣मि꣡धा꣢ । स꣣म् । इ꣡धा꣢꣯ । ज꣡ना꣢꣯नाम् । प्र꣡ति꣢꣯ । धे꣣नु꣢म् । इ꣣व । आयती꣢म् । आ꣣ । यती꣢म् । उ꣣षा꣡स꣢म् । य꣣ह्वाः꣢ । इ꣣व । प्र꣢ । व꣣या꣢म् । उ꣣ज्जि꣡हा꣢नाः । उ꣣त् । जि꣡हा꣢꣯नाः । प्र । भा꣣न꣡वः꣢ । स꣣स्रते । ना꣡क꣢꣯म् । अ꣡च्छ꣢꣯ ॥७३॥
स्वर रहित मन्त्र
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥७३॥
स्वर रहित पद पाठ
अबोधि । अग्निः । समिधा । सम् । इधा । जनानाम् । प्रति । धेनुम् । इव । आयतीम् । आ । यतीम् । उषासम् । यह्वाः । इव । प्र । वयाम् । उज्जिहानाः । उत् । जिहानाः । प्र । भानवः । सस्रते । नाकम् । अच्छ ॥७३॥
सामवेद - मन्त्र संख्या : 73
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment
पदार्थ -
(जनानां समिधा उपासकजनों की समिध्—आत्मसमिध् आत्मरूप इध्म—आत्मसमर्पण से “आत्मा वा इध्मः” [तै॰ सं॰ ३.२.१०.३] “अयं त इध्म आत्मा” [आश्व॰ गृ॰ १.१०.१२] (अग्निः-अबोधि) परमात्माग्नि उपासकों के हृदय में जाग उठता है (प्रति धेनुम्-इव-आयतीम्-उषासम्) जैसे पृथिवी के प्रति “इयं पृथिवी वै धेनुः” [श॰ १२.९.२.१०] पृथिवी पर जैसे सूर्य-अग्नि “लुप्तोपमानालङ्कारः” आती हुई उषा—प्रभातवेला में प्रकट हो जाती है “उषासम्-अत्यन्तसंयोगे द्वितीया” [अष्टा॰ २.३.५] (यह्वाः-इव वयां प्रोज्जिहानाः) जैसे महान्—बहुत पक्षी “लुप्तोपमानालङ्कारः” शाखा पर प्रकृष्टरूप से उतरते हैं—आश्रय लेते हैं “वया शाखा” [निरु॰ १.७] “ओहाङ् गतौ” [जुहो॰] ‘आत्मनेपदत्वात्’ ऐसे (भानवः-नाकम्-अच्छ प्रसस्रते) उपासकों के प्रज्ञान—आत्मभावनाएँ भासमान हुईं उस नितान्त सुखरूप परमात्मा को प्रकृष्ट रूप से प्राप्त होती हैं।
भावार्थ - आत्मसमिधा से—आत्मसमर्पण से परमात्मा उपासकों के हृदय में ऐसे प्रकाशमान होता है जैसे उषावेला में पृथिवी पर सूर्य प्रकाशमान हो जाता है। उपासक की सारी आत्मभावनाएँ—मन बुद्धि चित्त अहङ्कार सब भासमान होकर उस सुखस्वरूप परमात्मा को ऐसे प्राप्त हो जाते हैं जैसे शाखा पर पक्षी आश्रय लेते हैं॥१॥
विशेष - छन्दः—त्रिष्टुप्। स्वरः—धैवतः। ऋषिः—बुधगविष्ठिशवृषी (ज्ञानी और वाणी के चयन में स्थिर—दृढ़प्रतिज्ञ उपासक)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें