Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 782
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

वृ꣡ष्ण꣢स्ते꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ वृ꣢षा꣣ व꣢नं꣣ वृ꣡षा꣢ सु꣣तः꣢ । स꣡ त्वं वृ꣢꣯ष꣣न्वृ꣡षेद꣢꣯सि ॥७८२॥

स्वर सहित पद पाठ

वृ꣡ष꣢꣯णः । ते꣣ । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । वृ꣡षा꣢꣯ । व꣡न꣢꣯म् । वृ꣡षा꣢꣯ । सु꣣तः꣢ । सः । त्वम् । वृ꣣षन् । वृ꣡षा꣢꣯ । इत् । अ꣣सि ॥७८२॥


स्वर रहित मन्त्र

वृष्णस्ते वृष्ण्यꣳ शवो वृषा वनं वृषा सुतः । स त्वं वृषन्वृषेदसि ॥७८२॥


स्वर रहित पद पाठ

वृषणः । ते । वृष्ण्यम् । शवः । वृषा । वनम् । वृषा । सुतः । सः । त्वम् । वृषन् । वृषा । इत् । असि ॥७८२॥

सामवेद - मन्त्र संख्या : 782
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(वृषन्) हे सुखवर्षक शान्तस्वरूप परमात्मन्! (ते वृष्णः) तुझ वृषा—सुखवर्षक का (शवः-वृष्ण्यम्) बल “शवःबलम्” [निघं॰ २.९] सुखवर्षण निमित्त है (वनं वृषा) सम्भजन बलरूप है (सुतः-वृषा) उपासित हुआ भी सुखवर्षक है (सः-त्वम्) वह तू (वृषा-इत्-असि) सुखवर्षक ही है।

भावार्थ - हे सुखवर्षक परमात्मन्! तेरा बल सुखवर्षक है तेरा भजन गान भी सुखवर्षक है तू साक्षात् हुआ भी सुखवर्षक है तू सचमुच सुखवर्षक ही है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top