Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 823
ऋषिः - पृष्णयोऽजाः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
4

अ꣣यं꣡ पु꣢ना꣣न꣢ उ꣣ष꣡सो꣢ अरोचयद꣣य꣡ꣳ सिन्धु꣢꣯भ्यो अभवदु लोक꣣कृ꣢त् । अ꣣यं꣢꣫ त्रिः स꣣प्त꣡ दु꣢दुहा꣣न꣢ आ꣣शि꣢र꣣ꣳ सो꣡मो꣢ हृ꣣दे꣡ प꣢वते꣣ चा꣡रु꣢ मत्स꣣रः꣢ ॥८२३॥

स्वर सहित पद पाठ

अ꣣य꣢म् । पु꣣ना꣢नः । उ꣣ष꣡सः꣢ । अ꣣रोचयत् । अय꣢म् । सि꣡न्धु꣢꣯भ्यः । अ꣣भवत् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । अ꣣य꣢म् । त्रिः । स꣣प्त꣢ । दु꣣दुहानः꣢ । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । सो꣡मः꣢꣯ । हृ꣣दे꣢ । प꣣वते । चा꣡रु꣢꣯ । म꣣त्स꣢रः ॥८२३॥


स्वर रहित मन्त्र

अयं पुनान उषसो अरोचयदयꣳ सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरꣳ सोमो हृदे पवते चारु मत्सरः ॥८२३॥


स्वर रहित पद पाठ

अयम् । पुनानः । उषसः । अरोचयत् । अयम् । सिन्धुभ्यः । अभवत् । उ । लोककृत् । लोक । कृत् । अयम् । त्रिः । सप्त । दुदुहानः । आशिरम् । आ । शिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥८२३॥

सामवेद - मन्त्र संख्या : 823
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -
(अयं सोमः) यह शान्तस्वरूप परमात्मा (पुनानः-उषसः-अरोचयत्) अध्येषित हुआ ध्याया हुआ ज्ञानप्रकाशधाराओं को चमका देता है (सिन्धुभ्यः-लोककृत्-अभवत्) प्राणों के लिए “प्राणो वै सिन्धुः” [श॰ ८.५.२.४] प्रतिष्ठा करने वाला है “इम उ लोकाः प्रतिष्ठा” [श॰ ८.३.१.१०] (अयं त्रिः सप्त-आशिरं दुदुहानः) यह परमात्मा स्तुति प्रार्थना उपासना में सृप्त चला हुआ “सप्त सृप्तः” [निरु॰ ४.२५] आनन्द आश्रय को दोहन करता हुआ (हृदे मत्सरः-चारु पवते) हृदय के लिए हर्षकर हो सुन्दर रूप में प्राप्त होता है।

भावार्थ - शान्तस्वरूप परमात्मा ध्याया हुआ ज्ञानज्योतियों को प्रकाशित करता है। प्राणों को यथावत् प्रतिष्ठित करता है। स्तुति प्रार्थना उपासना में चलाया हुआ, आनन्द आश्रय को दोहन करता हुआ, हृदय के लिये हर्षकर सुन्दर रूप में प्राप्त होता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top