Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 866
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
2

क꣡ण्वे꣢भिर्धृष्ण꣣वा꣢ धृ꣣ष꣡द्वाजं꣢꣯ दर्षि सह꣣स्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपं मघवन्विचर्षणे म꣣क्षू꣡ गोम꣢꣯न्तमीमहे ॥८६६॥

स्वर सहित पद पाठ

क꣡ण्वे꣢꣯भिः । धृ꣣ष्णो । आ꣢ । धृ꣣ष꣢त् । वा꣡ज꣢꣯म् । द꣣र्षि । सहस्रि꣡ण꣢म् । पि꣣श꣡ङ्ग꣢रूपम् । पि꣣श꣡ङ्ग꣢ । रू꣣पम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गो꣡म꣢꣯न्तम् । ई꣣महे ॥८६६॥


स्वर रहित मन्त्र

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् । पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥८६६॥


स्वर रहित पद पाठ

कण्वेभिः । धृष्णो । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् । पिशङ्गरूपम् । पिशङ्ग । रूपम् । मघवन् । विचर्षणे । वि । चर्षणे । मक्षू । गोमन्तम् । ईमहे ॥८६६॥

सामवेद - मन्त्र संख्या : 866
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(धृष्णो विचर्षणे मघवन्) हे दोषनिवारक विशेषद्रष्टा ऐश्वर्यवन् परमात्मन्! तू (कण्वेभिः) मेधावी उपासकों को लक्ष्य कर “कण्वो मेधावी” [निघं॰ ३.१५] (सहस्रिणं वाजं धृषत्-अदर्षि) सहस्रों में गिना जाने वाला सहस्रों के तुल्य बढ़े चढ़े दबाने वाले सताने वाले विरोधिबल वासनाबल को चकनाचूर छिन्न भिन्न कर दे, पुनः (पिशङ्गरूपं गोमन्तं मक्षु-ईमहे) स्तुति वाणियों वाले—स्तुतियों के फलभूत तेरे सुनहरे रूप ज्ञानानन्दरूप को शीघ्र चाहते हैं “मक्षु क्षिप्र नाम” [निघं॰ २.१५] “ईमहे याञ्चाकर्मा” [निघं॰ ३.१९]।

भावार्थ - दोषनिवारक अन्तर्द्रष्टा ऐश्वर्यवान् परमात्मा मेधावी उपासकों के अन्दर से सहस्रों में बढ़े चढ़े विरोधी कामवासनाबल को छिन्न भिन्न कर देता है और स्तुतियों के फलभूत अपने सुनहरे ज्ञानानन्दरूप को प्रदान करता है जिसकी उपासक शीघ्र प्रार्थना करते हैं॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top