Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 910
ऋषिः - गृत्समदः शौनकः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
अ꣣यं꣡ वां꣢ मित्रावरुणा सु꣣तः꣡ सोम꣢꣯ ऋतावृधा । म꣢꣫मेदि꣣ह꣡ श्रु꣢त꣣ꣳ ह꣡व꣢म् ॥९१०॥
स्वर सहित पद पाठअ꣣य꣢म् । वा꣣म् । मित्रा । मि । त्रा । वरुणा । सुतः꣢ । सो꣡मः꣢꣯ । ऋ꣣तावृधा । ऋत । वृधा । म꣡म꣢꣯ । इत् । इ꣣ह꣢ । श्रु꣣तम् ह꣡व꣢꣯म् ॥९१०॥
स्वर रहित मन्त्र
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् ॥९१०॥
स्वर रहित पद पाठ
अयम् । वाम् । मित्रा । मि । त्रा । वरुणा । सुतः । सोमः । ऋतावृधा । ऋत । वृधा । मम । इत् । इह । श्रुतम् हवम् ॥९१०॥
सामवेद - मन्त्र संख्या : 910
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
(ऋतावृधा मित्रावरुणा) हे मेरे अन्दर सच्चा सुख और अमृत के वर्धक संसार में प्रेरक और मोक्ष में वरणकर्ता दोनों धर्मयुक्त परमात्मन्! (वाम्) तुम्हारे—तेरे लिए (अयं सोमः सुतः) यह उपासनारस तैयार है (इह) इस अध्यात्मयज्ञ में (मम हवम्) मेरी भेंट—उपासनारस को (इत्-श्रुतम्) अवश्य सुनो—स्वीकार करो—करते हो॥१॥
टिप्पणी -
[*56. “गृत्समदो गृत्समदनः, गृत्स इति मेधाविनाम गृणातेः स्तुतिकर्मणः” [निरु॰ ९.५]।]
विशेष - ऋषिः—गृत्समदः (मेधावी हर्षालु या स्तोता हर्षालु*56)॥ देवता—मित्रावरुणौ (प्रेरक एवं वरणकर्ता परमात्मा)॥ छन्दः—गायत्री॥<br>
इस भाष्य को एडिट करें